Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 666
________________ 649 आदावुत्सवमाश्रित्य, विवादे प्रसृते तयोः । द्वयोः साम्याय भूपस्तौ, स्थौ दावष्यवारयत् ॥ ९३ ॥ महापद्मस्ततोऽध्यासीद्धिग्मां जातमनर्थकम् । मयि सत्यपि यन्मातुर्हतो रथमनोरथः ॥ ९४ ॥ अहो ममापि न मनाग्, पित्रा दाक्षिण्यमीक्षितम् । इति देशान्तरं द्रष्टुं, स मानी निरगात्ततः ॥ ९५ ॥ यदि राज्यमहं लप्स्ये, तदा मातुर्मनोरथम् । पूरयिष्यामि निर्माय, क्ष्मामर्हच्चैत्यमण्डिताम् ॥ ९६ ॥ ध्यायन्निति भुवि भ्राम्यन्, स लेभे विविधाः श्रियः । निधानानि नव प्राप, रत्नानि च चतुर्दश ॥ ९७ ॥ साधयित्वा च षट्खण्डराज्यं प्राज्यपराक्रमः । हस्तिनापुरमागत्य, स ननाम पितुः पदौ ॥ ९८ ॥ स्त्रीरत्नं चास्य मदनावली नागवतीभवा । जनमेजयराजस्य, सुता चम्पापतेरभूत् ॥ ९९ ॥ सुव्रतस्वामिशिष्यस्य, सुव्रतस्यान्तिके मुनेः । पद्मोत्तरश्च विष्णुश्च, वैराग्यरसवासितौ ॥ १०० ॥ व्रतं जगृहतुः पद्मोत्तरस्तत्र ययौ शिवम् । विष्णुश्चोत्पन्नविविधलब्धिर्विहृतवान् भुवि ॥ १०१ ॥ महापद्मोऽभिषिक्तोऽथ, चक्रित्वेऽशेषपार्थिवैः । मातुर्मुदे रथं जैनं, पुरेऽभ्रमयदुत्सवैः ॥ १०२ ॥ चकार भारती भूमिं, जिनचैत्यैरलङ्कताम् । पर:शतैः पुरग्रामदुर्गशैलवनादिषु ॥ १०३ ॥ तस्थिवत्सु चतुर्मासी, हस्तिनाख्यपुरेऽन्यदा । सुव्रतर्षिषु दुष्टात्मा, नमुचिजैनसाधुषु ॥ १०४ ॥ महापद्मादयाचिष्ट, प्रभोासीकृतं वरम् । सोऽपि तेनार्थितं राज्यं, ददौ यज्ञोत्सवावधि ॥ १०५ ॥ अथैनं पार्थिवं नव्यं, सर्वे सेवितुमैयरुः । पाखण्डिनो विना जैनमुनीन् छिद्रं तदेव च ॥ १०६ ॥ पुरस्कृत्याब्रवीत्सोऽपि, साधूनाहूय संसदि । भो यूयं लोकमर्यादामपि वित्थ न किं जडा: ? ॥ १०७ ॥ यन्नन्तुं नागता नव्यनृपं तदथ गच्छत । दूरं विहाय मद्देशं, न चेन्निग्रहमाप्स्यथ ॥ १०८ ॥ बोधितोऽप्यवदहुष्टः, स चेत्सप्तदिनोपरि । यः कोऽपि भवतामत्र, स्थाता हन्तव्य एव सः ॥ १०९ ॥ ततो लब्धिमतैकेन, साधुना विष्णुमाह्वयन् । सूरयो वत्सरशतान्, षष्टि तीव्रतपोजुषम् ॥ ११० ॥ ततो विष्णुकुमारेण, बोधितोऽपि कदाग्रही । पदत्रयमितं स्थानं, याचितस्तद्ददौ क्रुधा ॥ १११ ॥ त्रिपद्या: परतस्तिष्ठन्, शीर्षच्छेद्यो भवत्विति । तेनोक्ते क्रुधितो विष्णुर्विचक्रे वैक्रियं वपुः ॥ ११२ ॥ दाभ्यामाक्रम्य पादाभ्यां, प्राक्प्रत्यग्वाद्धिवेदिके । नमुचेरमुचन्मूर्जि, तृतीयं चरणं ततः ॥ ११३ ॥ इत्युपदेशमालाकर्णिकाद्यभिप्रायः, त्रिषष्टीयपद्मचरित्रोत्तराध्ययनवृत्त्याद्यभिप्रायस्त्वेवं अपातयत्पातकिनं, नमुचिं भूतले ततः। एत्य ज्ञातस्वरूपेण, महापद्मेन चक्रिणा । क्षमित: शमितो देवाङ्गनाभिः शमगीतिभिः ॥ ११४ ॥ नतः स्तुतो जनैः सर्वैः, प्रशशाम महाशयः । आलोचितातिचारोऽसौ, केवलं प्राप्य निर्वृतः ॥ ११५ ॥ कालान्तरे महापद्मश्चक्रवर्त्यपि चिन्तयन् । संसारासारतां दीक्षा, कक्षीकृत्य ययौ शिवम् ॥ ११६ ॥ त्रिंशदब्दसहस्रायुस्तुश्चापानि विंशतिम् । नवमोऽनवमश्चक्री, महापद्मोऽयमीरितः ॥ ११७ ॥

Loading...

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738