SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ 649 आदावुत्सवमाश्रित्य, विवादे प्रसृते तयोः । द्वयोः साम्याय भूपस्तौ, स्थौ दावष्यवारयत् ॥ ९३ ॥ महापद्मस्ततोऽध्यासीद्धिग्मां जातमनर्थकम् । मयि सत्यपि यन्मातुर्हतो रथमनोरथः ॥ ९४ ॥ अहो ममापि न मनाग्, पित्रा दाक्षिण्यमीक्षितम् । इति देशान्तरं द्रष्टुं, स मानी निरगात्ततः ॥ ९५ ॥ यदि राज्यमहं लप्स्ये, तदा मातुर्मनोरथम् । पूरयिष्यामि निर्माय, क्ष्मामर्हच्चैत्यमण्डिताम् ॥ ९६ ॥ ध्यायन्निति भुवि भ्राम्यन्, स लेभे विविधाः श्रियः । निधानानि नव प्राप, रत्नानि च चतुर्दश ॥ ९७ ॥ साधयित्वा च षट्खण्डराज्यं प्राज्यपराक्रमः । हस्तिनापुरमागत्य, स ननाम पितुः पदौ ॥ ९८ ॥ स्त्रीरत्नं चास्य मदनावली नागवतीभवा । जनमेजयराजस्य, सुता चम्पापतेरभूत् ॥ ९९ ॥ सुव्रतस्वामिशिष्यस्य, सुव्रतस्यान्तिके मुनेः । पद्मोत्तरश्च विष्णुश्च, वैराग्यरसवासितौ ॥ १०० ॥ व्रतं जगृहतुः पद्मोत्तरस्तत्र ययौ शिवम् । विष्णुश्चोत्पन्नविविधलब्धिर्विहृतवान् भुवि ॥ १०१ ॥ महापद्मोऽभिषिक्तोऽथ, चक्रित्वेऽशेषपार्थिवैः । मातुर्मुदे रथं जैनं, पुरेऽभ्रमयदुत्सवैः ॥ १०२ ॥ चकार भारती भूमिं, जिनचैत्यैरलङ्कताम् । पर:शतैः पुरग्रामदुर्गशैलवनादिषु ॥ १०३ ॥ तस्थिवत्सु चतुर्मासी, हस्तिनाख्यपुरेऽन्यदा । सुव्रतर्षिषु दुष्टात्मा, नमुचिजैनसाधुषु ॥ १०४ ॥ महापद्मादयाचिष्ट, प्रभोासीकृतं वरम् । सोऽपि तेनार्थितं राज्यं, ददौ यज्ञोत्सवावधि ॥ १०५ ॥ अथैनं पार्थिवं नव्यं, सर्वे सेवितुमैयरुः । पाखण्डिनो विना जैनमुनीन् छिद्रं तदेव च ॥ १०६ ॥ पुरस्कृत्याब्रवीत्सोऽपि, साधूनाहूय संसदि । भो यूयं लोकमर्यादामपि वित्थ न किं जडा: ? ॥ १०७ ॥ यन्नन्तुं नागता नव्यनृपं तदथ गच्छत । दूरं विहाय मद्देशं, न चेन्निग्रहमाप्स्यथ ॥ १०८ ॥ बोधितोऽप्यवदहुष्टः, स चेत्सप्तदिनोपरि । यः कोऽपि भवतामत्र, स्थाता हन्तव्य एव सः ॥ १०९ ॥ ततो लब्धिमतैकेन, साधुना विष्णुमाह्वयन् । सूरयो वत्सरशतान्, षष्टि तीव्रतपोजुषम् ॥ ११० ॥ ततो विष्णुकुमारेण, बोधितोऽपि कदाग्रही । पदत्रयमितं स्थानं, याचितस्तद्ददौ क्रुधा ॥ १११ ॥ त्रिपद्या: परतस्तिष्ठन्, शीर्षच्छेद्यो भवत्विति । तेनोक्ते क्रुधितो विष्णुर्विचक्रे वैक्रियं वपुः ॥ ११२ ॥ दाभ्यामाक्रम्य पादाभ्यां, प्राक्प्रत्यग्वाद्धिवेदिके । नमुचेरमुचन्मूर्जि, तृतीयं चरणं ततः ॥ ११३ ॥ इत्युपदेशमालाकर्णिकाद्यभिप्रायः, त्रिषष्टीयपद्मचरित्रोत्तराध्ययनवृत्त्याद्यभिप्रायस्त्वेवं अपातयत्पातकिनं, नमुचिं भूतले ततः। एत्य ज्ञातस्वरूपेण, महापद्मेन चक्रिणा । क्षमित: शमितो देवाङ्गनाभिः शमगीतिभिः ॥ ११४ ॥ नतः स्तुतो जनैः सर्वैः, प्रशशाम महाशयः । आलोचितातिचारोऽसौ, केवलं प्राप्य निर्वृतः ॥ ११५ ॥ कालान्तरे महापद्मश्चक्रवर्त्यपि चिन्तयन् । संसारासारतां दीक्षा, कक्षीकृत्य ययौ शिवम् ॥ ११६ ॥ त्रिंशदब्दसहस्रायुस्तुश्चापानि विंशतिम् । नवमोऽनवमश्चक्री, महापद्मोऽयमीरितः ॥ ११७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy