Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
650
इति महापद्मः । महाहरिरभूद्राजा, काम्पील्यपुरभूपतिः । तस्य मेराऽभिधा भार्या, हरिषेणः सुतस्तयोः ॥ ११८ ॥ साधिताशेषषट्खण्डो, दशमश्चक्रवर्त्यसौ । कदाचिच्चिन्तयामास, चतुरश्चतुरोचितम् ॥ ११९ ॥ मया समृद्धिलब्धेयं, प्राग्भवाचरितैः शुभैः । ततोऽमुत्र हितं कुर्वे, भविष्यद्भद्रसिद्धये ॥ १२० ॥ कक्षीकृत्य ततो दीक्षां, तपः कृत्वा च दुष्करम् । अवाप्य केवलज्ञानं, स लेभे शाश्वतं सुखम् ॥ १२१ ॥ दशवर्षसहस्रायुः, स्वर्णकान्तिर्महामतिः । कोदण्डान्युच्छ्रितः पञ्चदशासौ कीर्तितः श्रुते ॥ १२२ ॥
इति हरिषेणः ॥ अश्वसेनाभिधोऽथासीद्राजा राजगृहे पुरे । वप्रा तस्य प्रिया प्रेष्ठा, जयनामा तयोः सुतः ॥ १२३ ॥ एकादशश्चक्रवर्ती, सोऽन्यदा भावयन् हृदि । भवस्वरूपं संप्राप्तवैराग्यो जगृहे व्रतम् ॥ १२४ ॥ स द्वादशधनुस्तुङ्ग, प्राप्य केवलमुज्ज्वलम् । आयुर्वर्षसहस्राणि, त्रीण्यापूर्य ययौ शिवम् ॥ १२५ ॥
इति जयः ॥ ब्राह्वयोऽभवद्राजा, काम्पील्यपुरभूपतिः । चुलनी दयिता तस्य, ब्रहादत्तस्तयोः सुतः ॥ १२६ ॥ अस्य च ब्रहाराजस्य, चत्वारः सुहृदोऽभवन् । कणेरदत्तः कुरुराट्, काशीश: कटको नृपः ॥ १२७ ॥ दीर्घराजः कोशलेशः, पुष्पचूलोङ्गभूपतिः । पञ्चापि वर्षवारेण, तेऽवसन्नेकपत्तने ॥ १२८ ॥ द्वादशाब्दं वयः प्राप्ते, ब्रहादत्ते पिताऽस्य च । व्यपद्यत शिरःशूलात्, शेषैमित्रैस्ततः क्रमात् ॥ १२९ ॥ बालस्य मित्रपुत्रस्य, पालनायानुवत्सरम् । एकैकेन स्थेयमिति, प्रतिज्ञातं हितावहैः ॥ १३०॥ अथ तत्र स्थितो दीर्घराजो रक्तामरीरमत् । चुलनी राज्यसर्वस्वैः, सहोदूढामिव स्त्रियम् ॥ १३१ ॥ मन्त्री च ब्रहाराजस्य, धनुर्नामा व्यचिन्तयत् । मार्जार इव दुग्धस्य, राज्यस्यास्यैष रक्षकः ॥ १३२ ॥ मित्रपत्नी रमयता, यशो गमयता निजम् । धिगनेन ब्रहामैत्री, शातिता लज्जया सह ॥ १३३ ॥ मैवं स्त्रीराज्यलुब्धोऽयं, ब्रहादत्तं वधीदिति । धनुर्वरधनुं पुत्रं, तद्रक्षायै न्ययोजयत् ॥ १३४ ॥ ब्रहादत्तोऽपि विज्ञाय, दीर्घराजकुचेष्टितम् । दृष्टान्तैर्विविधैः स्पष्टं, स्वाभिप्रायमदीदृशत् ॥ १३५ ॥ संयोज्य वायसं पिक्या, तौ हत्वा चैवमब्रवीत् । एताविव मया घात्यौ, नीतिविप्लवकारिणौ ॥ १३६ ॥ अहं काकस्त्वं पिकीति, बालो न्यायमदर्शयत् । जारेण चुलनीत्युक्ता, प्राह बालाबिभेषि किं ?॥ १३७ ॥ एकदा भद्रहस्तिन्या, संयोज्य मृगहस्तिनम् । ऊचाने पूर्ववद्बाले, राजी दीर्घा जगाविति ॥ १३८ ॥ नावयोर्जीवितं कान्ते, जीवत्यस्मिन् सुते तव । तदस्मै यदि वा प्रेम्णे, देयोऽवश्यं जलाञ्जलिः ॥ १३९ ॥ एतादृग्दुर्वधः पुत्रस्तादृक् प्रेमापि दुस्त्यजम् । इति दोलावलम्बिन्यां, चुलन्यामयमब्रवीत् ॥ १४० ॥ नाहं न च त्वं सत्यस्मिन्, मत्सत्त्वे बहवोङ्गजाः । व्यापाद्योऽयमवश्यं तन्मां जीवन्तं यदीच्छसि ॥ १४१ ॥

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738