Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
643
एका कोटी पञ्च लक्षाण्यष्टात्रिंशत्सहस्रकाः । सर्वाग्रं श्राविकाणां च, सर्वेषामर्हतामिह ॥ १०६६ ॥ षट्सप्ततिसहस्राढ्यं, लक्षमेकं शताधिकम् । सर्वेषामर्हतामुक्तं, सर्वाग्रं सर्ववेदिनाम् ॥ १०६७ ॥ लक्षमेकं तथा पञ्चचत्वारिंशत्सहस्रका: । शताः पञ्चैकनवतियुक्ता मानसवेदिनाम् ॥ १०६८ ॥ लक्षमेकं त्रयस्त्रिंशत्सहस्राः सचतुःशताः । उक्ता जिनानां सर्वेषामवधिज्ञानशालिनः ॥ १०६९ ॥ त्रयस्त्रिंशत्सहस्राणि, शतानि नव चोपरि । अष्टानवत्युपेतानि, स्युश्चतुर्दशपूर्विणः ॥ १०७० ॥ लक्षद्वयं तथा पञ्चचत्वारिंशत्सहस्रकाः । अष्टाढ्ये द्वे शते सर्वे, लसद्वैक्रियलब्धयः ॥ १०७१ ॥ षड्विंशतिः सहस्राणि, लक्षमेकं शतद्वयं । वादिनो मुनयः सर्वे, भवन्त्येवं समुच्चिताः ॥ १०७२ ॥ उक्ता विशेषमुनयो, येऽमी गणधरादयः । तैर्वर्जिताः सर्वसाधुसंख्या: पूर्वनिरूपिताः ॥ १०७३ ॥ सामान्यमुनिसंख्याः स्युः, सर्वेषामर्हतामिह । यथायोगं भावनीयास्ता: सर्वास्तात्त्विकैः स्वयम् ॥ १०७४ ॥ एकोनविंशतिर्लक्षाः, षडशीतिः सहस्रकाः । एकपञ्चाशदधिकाः, सामान्यमुनयोऽखिलाः ॥ १०७५॥
तथोक्तं-"गणहर केवलि मण ओहि पुब्बि वेउब्बि वाइ मुणिसंखं मुणिसंखाए सोहिय नेया
सामन्नमुणिसंखा" ॥ द्वाविंशतिः सहस्राणि, तथा नव शतानि च । वृषभस्यानुत्तरौपपातिका मुनयो मताः ॥ १०७६ ॥ श्रीनेमिपार्थवीराणां, षोडश द्वादशाष्ट च । क्रमाच्छतास्ते शेषाणां, न ज्ञायन्तेऽधुनाऽर्हताम् ॥ १०७७ ॥ येषां जिनानां यावन्तः, शिष्यास्तै रचितानि च । प्रकीर्णकानि तावन्ति, तेषामित्युदितं श्रुते ॥ १०७८ ॥ तावन्त एव प्रत्येकबुद्धा अपि निरूपिताः । प्रकीर्णकानां बूमोऽथ, स्वरूपं किञ्चिदागमात् ॥ १०७९ ॥ अर्हदुक्तानुसारेण, श्रमणा यन्महाधियः । रचयन्तीह तत्सर्वं, शास्त्रं ज्ञेयं प्रकीर्णकम् ॥ १०८० ॥ उत्कालिकमङ्गबाह्यं, दशवैकालिकादिकम् । अंगबाह्यं कालिकं यच्चोत्तराध्ययनादिकम् ॥ १०८१ ॥ प्रकीर्णकानि सर्वाणि, तानि ज्ञेयानि धीधनैः । प्रत्येकबुद्धैरन्यैर्वा, रचितानि महात्मभिः ॥ १०८२ ॥
अत्र च मतत्रयं-श्रीऋषभादिजिनानां चतुरशीतिसहस्रादिप्रमाणैः स्वस्वशिष्यै रचितानि तावत्संख्याकान्येवप्रकीर्णकानीति केचित् । ऋषभादिजिनानां स्वस्वतीर्थभाविभिश्चतुर्विधबुद्धयुपेतैरपरिमितैः साधुभिर्विरचितानि अपरिमितान्येव प्रकीर्णकानीत्यन्ये, ऋषभादिजिनानां स्वस्वतीर्थभाविभिरपरिमितैः प्रत्येकबुद्धैर्विरचितानि अपरिमितान्येव प्रकीर्णकानीत्यपरे, इत्याद्यर्थतो
नंदीसूत्रवृत्तितोऽवसेयं, गच्छाचारवृत्तिर्वा विलोकनीयेति । पट्टाधिपानसंख्येयान, यावत् श्रीवृषभप्रभोः । अविच्छन्ना गतिर्माक्षे, प्रावर्त्तत महात्मनाम् ॥ १०८३ ॥ तानष्टौ चतुरो यावत्, क्रमात् श्रीनेमिपार्श्वयोः । त्रीन् वीरस्य परेषां तु, संख्येयान्निखिलार्हताम् ॥ १०८४ ॥ अन्तर्मुहुर्तेऽतिक्रान्ते, श्रीनाभेयस्य केवलात् । प्रावर्त्तत गतिर्माक्षे, नेमेवर्षद्धये गते ॥ १०८५ ॥ पार्श्वस्य त्रिषु वर्षेषु, चतुर्पु चरमप्रभोः । शेषाणां पुनरेकादिदिवसातिक्रमे सति ॥ १०८६ ॥

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738