Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
640
सहस्राम्रवणे शेषाश्चतुर्भिर्मुष्टिभिस्तथा । नाभेयः कृतवान् लोचं, मुष्टिभि: पञ्चभिः परे ॥ ९९१ ॥ मल्लिश्रेयांससुमतिनेमिपार्श्वजिनेश्वराः । पूर्वा जगृहुर्दीक्षां, पश्चिमा परे जिनाः ॥ ९९२ ॥ आद्येनाद्यपारणायां, लब्धोऽब्देनैक्षवो रसः । परमान्नं द्वितीयेऽह्नि, लेभे सर्वैः परैर्जिनैः ॥ ९९३ ॥ बाल्ये सुधाभुज: सर्वे, शुद्धाहाराशिनो व्रते । आद्यः कल्पद्रुफलभुग्गार्हस्थ्येऽन्येऽन्नभोजिनः ॥ ९९४ ॥ विनीतायाः पुरः शाखापुरे पुरिमतालके । उद्याने शकटमुखे, वृषभ: प्राप केवलम् ।। ९९५ ।। बहिः श्रीजृम्भिकाग्रामादुपर्जुवालिकातटम् । केवलं प्राप वीरोऽन्ये, स्वस्वदीक्षावनेषु च ॥ ९९६ ॥ श्रीपार्श्वनेमिनाभेयमल्लीनामष्टमस्पृशाम् । केवलं वासुपूज्यस्य चतुर्थभक्तशालिनः ॥ ९९७ ॥ शेषाणां कृतषष्ठानामुत्पन्नं सन्नकल्मषम् । सर्वेषामपि पूर्वाह्न, पश्चिमाहेऽन्तिमप्रभोः ॥ ९९८ ॥ आद्ये समवसरणे, सर्वेषामर्हतामिह । उत्पन्नं तीर्थमन्त्यस्य, जिनेन्द्रस्य द्वितीयके ।। ९९९ ।। यावदुत्पद्यते तीर्थमग्रिमस्य जिनेशितुः । तावत्पूर्वस्य पूर्वस्य, भवेत्तीर्थमखण्डितम् ॥ १००० ॥ अस्यामवसर्पिण्यां तु—
आद्यात्सुविधिपर्यन्तं शान्तेश्चान्त्यजिनावधि । अष्टस्वष्टस्वन्तरेषु, तीर्थमासीन्निरन्तरम् ॥ १००१ ॥ मध्ये सप्तस्वन्तरेषु, नवमात्षोडशावधि । यावत्कालमभूत्तीर्थविच्छेदः स निरूप्यते ॥ १००२ ॥ पुष्पदन्तशीतलयोः, शीतलश्रेयसोरपि । एकैकः पल्यतुर्यांशस्तीर्थमत्रुट्यदन्तरे ।। १००३ ।। त्रयः पल्यचतुर्थांशाः, श्रेयांसवासुपूज्ययोः । वासुपूज्यविमलयोस्तुर्यः पल्योपमांशकः ॥ १००४ ॥ त्रयः पल्यस्य तुर्यांशा, विमलानन्तयोरपि । एकः पल्यचतुर्थांशो मध्ये चानन्तधर्मयोः ॥ १००५ ॥ एक: पल्यस्य तुर्यांशो, धर्मशान्त्योः किलान्तरे । केचित्पल्योपमान्याहुः, पल्यतुर्यांशकास्पदे ।। १००६ ॥ तथाहुः सप्ततिशतस्थानके — इगइगतिगेगतिगइग इगं सइइगारपलिअचउभागे । त पलिए सुविहाइसु सत्ततित्थन्ते ॥ [ श्लो. २१३ ]
दुष्षमारकपर्यन्तं, तीर्थं वीरजिनेशितुः । प्रवर्त्ततेऽव्यवच्छिन्नं, छिन्नजन्मजरामयम् ॥ १००७ ॥ द्वाविंशतिसहस्राब्दन्यूनैकपूर्वलक्षयुक् । तीर्थं वीरस्याब्धिकोटाकोटी नाभेयतीर्थतः ॥ १००८ ॥ कालमानमिदं चादिजिनतीर्थप्रवृत्तितः । श्रीवीरतीर्थपर्यन्तं यावद् ज्ञेयं विचक्षणैः ॥ १००९ ॥ उपसर्गास्तथा गर्भापहारोऽभाविता सभा । चमरोत्पतनं चन्द्रसूर्यावतरणं तथा ।। १०१० ॥ हरेरमरकङ्कायां गमनं स्त्रीजिनेश्वरः । हरिवंशकुलोत्पत्तिरर्चा चासंयतात्मनाम् ॥ १०११ ॥ साष्टकशतस्य सिद्धिर्ज्येष्ठावगाहनावताम् । अनंतकालभावीनि, दशाश्चर्याण्यमून्यहो ॥ १०१२ ॥ आद्यानि पञ्चाश्चर्याणि, तीर्थेऽन्त्यस्यापराणि तु । नेमिमल्लिशीतलश्रीसुविधिप्रथमार्हताम् ॥ १०१३ ॥ नाभेयोऽष्टापदे वीरोऽपापायां पुरि निर्वृतः । वासुपूज्यश्च चम्पाया, नेमी रैवतकाचले ॥ १०१४ ॥

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738