SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 638 राशिरासीद्विभोः कन्या, लाञ्छनं च मृगाधिपः । देहोच्छ्रयः सप्त हस्ताः, प्रशस्ताङ्गद्युतिश्रियः ॥ ९५२ ॥ गुणागतानि नामानि, त्रीण्यभूवन् जगद्विभोः । वर्द्धमान: श्रमणश्च, महावीर इति स्फुटम् ॥ ९५३ ॥ अवतीर्णे प्रभौ ग्रामराष्ट्रादि यदवर्द्धत । तत: पितृभ्यां विहितमादिमं नाम सार्थकम् ॥ ९५४ ॥ तपस्यति श्राम्यतीति, नाम श्रमण इत्यभूत् । तृतीयं नाम शक्रेण, विहितं तन्निशम्यताम् ॥ ९५५ ॥ प्रशंशसान्यदा शक्रः, स्वामिधैर्यं स्वपर्षदि । अश्रद्दधानस्तत्कश्चिद्देवो भूलोकमीयिवान् ॥९५६ ॥ क्रीडति स्वामिनि क्रूरसर्परूपमदीदृशत् । निक्षिप्ते स्वामिना दूरं, तस्मिन्निर्भीकचेतसा ॥ ९५७ ॥ कुमाररूपमाधाय, चिक्रीड प्रभुणा सह । छलेन स्कंधमारोप्य, प्रभुं स ववृधे भृशम् ॥ ९५८ ॥ तथाप्यभीतो भगवान्, शनैर्मुष्ट्या जघान तम् । ततः शक्रो व्यधात्तुष्टो, महावीराभिधं विभुम् ॥ ९५९ ॥ तथोक्तं-बालत्तणे वि सूरो पयइए, गुरुपरक्कमो भयवं । वीरत्ति कयं नामं सक्केणं तुट्ठचित्तेणं ॥ श्रीयोगशास्त्रगच्छाचारवृत्त्यादौ तु यदा प्रभुणा जन्मोत्सवे मेरुः कम्पितस्तदा शक्रेणैतन्नाम कृतमित्यस्तीति ज्ञेयं । पूर्ववैरिसङ्गमसुरोपहितकालचक्राप्रधृष्यत्वादिन्द्रादयो वीरनामानमुच्चैरुच्चैरुरिति तत्त्वार्थवृ० । स्वामी कनकवर्णाङ्गस्तथा पञ्चदशापरे । पद्मप्रभवासुपूज्यौ, पद्मरागारुणद्युती ॥ ९६० ॥ नीलवर्णौ मल्लिपार्थावुज्ज्वलौ नवमाष्टमौ । सजलाम्भोधरश्यामौ, श्रीनेमिमुनिसुव्रतौ ॥ ९६१ ॥ अनङ्गीकृतसाम्राज्यो, गृहवासेऽवसद्धिभुः । त्रिंशद्वर्षाणि चारित्रं, ततश्च प्रत्यपद्यत ॥ ९६२ ॥ षड्भिर्मासै: किलाध्यद्धैः, शरदो द्वादशाधिकाः । छद्मस्थता प्रभोस्तत्र, यत्तपोऽभूत्तदुच्यते ॥ ९६३ ॥ ढे षण्मासक्षपणके, तत्रैकं पञ्चभिर्दिनैः । न्यूनं नव चतुर्मासक्षपणान्यकरोद्विभुः ॥ ९६४ ॥ सार्द्धद्रिमासक्षपणे, त्रिमासक्षपणे अपि । ढे ढे दिमासक्षपणान्यकाषीत् षड् जिनेश्वरः ॥ ९६५ ॥ साद्धैकमासक्षपणे, हे मासक्षपणानि च । द्वादश द्वासप्ततिच, पक्षक्षपणकान्यथ ॥ ९६६ ॥ दिघना भद्रप्रतिभा, महाभद्रा चतुर्दिना । प्रतिमा सर्वतोभद्रा, दशभिर्दिवसैर्मिता ॥ ९६७ ॥ एकोनत्रिंशदधिकं, षष्ठभक्तशतद्वयम् । त्रिशत्येकोनपञ्चाशा, पारणानां समुच्चिता ॥ ९६८ ॥ अष्टमानि द्वादशैकं, प्रव्रज्यादिनमित्यसौ । सर्वसंकलने छद्मस्थताद्धा स्यात्पुरोदिता ॥ ९६९ ॥ सर्वं चतुर्विधाहारं, स्वामिनेदं तपः कृतम् । दिवाण्यपि दिनानीह, न च भुक्तं निरन्तरम् ॥ ९७० ॥ नाप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा । न गेहिविनय: कार्यो, मौनं पाणौ च भोजनम् ॥ ९७१ ॥ अभिग्रहानिमान्पञ्चाभिगृह्य परमेश्वरः । आर्यानार्येषु देशेषु, विजहार क्षमानिधिः ॥ ९७२ ॥ १ अत्र मेरुकम्पसुरताडनकालचक्रोपसर्गषु मेरुकम्पे कृतं महावीरेति नाम शेषयोर्द्धयोरनुदितं स्यात् तदा न काचिद्धानिः । २ यद्यपि श्रीवीरेण चतुर्थभक्तं न कृतं तथापि दीक्षायां षष्ठभक्तस्य प्रथमो दिवसो गार्हस्थ्ये ज्ञेयः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy