SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ 637 वासुदेवस्त्रिपृष्ठाख्योऽजायताष्टादशे भवे । बाल्येऽप्यदारयत्सिंह, य: स्थाम्ना जीर्णवस्त्रवत् ॥ ९३२ ॥ नरके सप्तमेऽथैकोनविंशतितमे भवे । सिंहोऽभूविंशतितमे, चतुर्थे नरके गतः ॥ ९३३ ॥ निर्गत्य नरकात्तुर्यात्, स बभ्राम भवान् बहून् । द्वाविंशेऽथ भवे नृत्वं, प्राप्य पुण्यान्युपार्जयत् ॥ ९३४ ॥ भवे ततस्त्रयोविंशे, प्रियमित्राभिधोऽभवत् । चक्रभृत्स च चारित्रं, धृत्वा शुक्रेऽभवत्सुरः ॥ ९३५ ॥ ततश्च्युत्वेह भरतक्षेत्रेऽहिच्छत्रिकापुरे । जितशत्रुमहीपालभद्रादेव्योः सुतोऽभवत् ॥ ९३६ ॥ पञ्चविंशतिलक्षाब्दजीवितो नन्दनाह्वयः । दीक्षां लक्षाब्दशेषायुराददे पोट्टिलाद्गुरोः ॥ ९३७ ॥ अयमावश्यकाभिप्राय:, समवायाङ्गसूत्रवृत्त्योस्तु भगवान् पोट्टिलाभिधानो राजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवान्, ततो नन्दनाभिधानो राजसूरित्युक्तमस्तीति ज्ञेयं । यावज्जीवं ततो मासक्षपणानि निरन्तरम् । कुर्वन् स विंशतिस्थानान्याराध्यार्हन्त्यमार्जयत् ॥ ९३८ ॥ सुरोऽभूत्प्राणतस्वर्ग, षड्विंशतितमे भवे । विंशत्यब्ध्यायुर्विमाने, पुष्पोत्तरावतंसके ॥ ९३९ ॥ भवे तत: सप्तविंशे, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य, देवानन्दाह्वयस्त्रियाम् ॥ ९४० ॥ मरीचिभवबद्धेन, स नीचैर्गोत्रकर्मणा । कुक्षौ प्रभुक्तशेषेण, विश्वेशोऽप्युदपद्यत ॥ ९४१ ॥ अर्हतश्चक्रिणश्चैव, सीरिणः शाङ्गिणोऽपि च । तुच्छान्वयेषूत्पद्यन्ते, कदाचित्कर्मदोषतः ॥ ९४२ ॥ जायन्ते तु कदाप्येते, तादृग्वेशेषु नोत्तमाः । इति दत्तोपयोगस्य, सुरेन्द्रस्यानुशासनात् ॥ ९४३ ॥ पुरे क्षत्रियकुण्डाख्ये, सिद्धार्थस्य महीपतेः । त्रिशलाया महाराज्याः, कुक्षावक्षीणसंपदः ॥ ९४४ ॥ मुक्तो दयशीत्यहोरात्रातिक्रमे नैगमेषिणा । अजायत सुतत्वेन, चतुर्विंशो जिनेश्वरः ॥ ९४५ ॥ ____ एवं च-"उसह ससि संति सुब्बय । नेमीसर पास वीर सेसाणं ॥ तेर सग बार नव नव । दस सगवीसा य तिन्नि भवा ॥ इति समर्थितं ॥ श्रीसमवाया) कोटिसमवाये 'तित्थकरभवग्गहणातो छठे पोडिल्लभवग्गहणे' इति सूत्रे श्रीवीरस्य देवानन्दागर्भस्थितिस्त्रिशलाकुक्ष्यागतिश्चेति भवद्धयं विवक्षितमस्तीति ज्ञेयं । आषाढे धवला षष्ठी, चैत्रे शुक्ला त्रयोदशी । मार्गस्य दशमी कृष्णा, वैशाख्ने दशमी सिता ॥ ९४६ ॥ कार्तिकस्यामावसीति, कल्याणकदिना: प्रभोः । अभूद्गर्भापहारे तु, त्रयोदश्याश्विने सितिः ॥ ९४७ ॥ फाल्गुन्य उत्तरा धिष्ण्यं, कल्याणकचतुष्ट्ये । तथा गर्भापहारेऽपि, निर्वाणे स्वातिरिष्यते ॥ ९४८ ॥ द्वयोमहिलयोर्गर्भ, स्थितिः सङ्कलिता विभोः । नव मासा: सातिरेकाः, सप्तभिः किल वासरैः ॥ ९४९ ॥ श्रीपार्श्वनाथनिर्वाणादभूज्जन्मान्तिमार्हतः । साधिकेनाष्टसप्तत्या, शतेन शरदामिह ॥ ९५० ॥ श्रीवीरगर्भकाले च, वर्षाणां पञ्चसप्ततिः । तुर्यारकेऽवशिष्टाऽऽसीत्, साद्धमासाष्टकाधिका ॥ ९५१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy