Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 654
________________ 637 वासुदेवस्त्रिपृष्ठाख्योऽजायताष्टादशे भवे । बाल्येऽप्यदारयत्सिंह, य: स्थाम्ना जीर्णवस्त्रवत् ॥ ९३२ ॥ नरके सप्तमेऽथैकोनविंशतितमे भवे । सिंहोऽभूविंशतितमे, चतुर्थे नरके गतः ॥ ९३३ ॥ निर्गत्य नरकात्तुर्यात्, स बभ्राम भवान् बहून् । द्वाविंशेऽथ भवे नृत्वं, प्राप्य पुण्यान्युपार्जयत् ॥ ९३४ ॥ भवे ततस्त्रयोविंशे, प्रियमित्राभिधोऽभवत् । चक्रभृत्स च चारित्रं, धृत्वा शुक्रेऽभवत्सुरः ॥ ९३५ ॥ ततश्च्युत्वेह भरतक्षेत्रेऽहिच्छत्रिकापुरे । जितशत्रुमहीपालभद्रादेव्योः सुतोऽभवत् ॥ ९३६ ॥ पञ्चविंशतिलक्षाब्दजीवितो नन्दनाह्वयः । दीक्षां लक्षाब्दशेषायुराददे पोट्टिलाद्गुरोः ॥ ९३७ ॥ अयमावश्यकाभिप्राय:, समवायाङ्गसूत्रवृत्त्योस्तु भगवान् पोट्टिलाभिधानो राजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवान्, ततो नन्दनाभिधानो राजसूरित्युक्तमस्तीति ज्ञेयं । यावज्जीवं ततो मासक्षपणानि निरन्तरम् । कुर्वन् स विंशतिस्थानान्याराध्यार्हन्त्यमार्जयत् ॥ ९३८ ॥ सुरोऽभूत्प्राणतस्वर्ग, षड्विंशतितमे भवे । विंशत्यब्ध्यायुर्विमाने, पुष्पोत्तरावतंसके ॥ ९३९ ॥ भवे तत: सप्तविंशे, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य, देवानन्दाह्वयस्त्रियाम् ॥ ९४० ॥ मरीचिभवबद्धेन, स नीचैर्गोत्रकर्मणा । कुक्षौ प्रभुक्तशेषेण, विश्वेशोऽप्युदपद्यत ॥ ९४१ ॥ अर्हतश्चक्रिणश्चैव, सीरिणः शाङ्गिणोऽपि च । तुच्छान्वयेषूत्पद्यन्ते, कदाचित्कर्मदोषतः ॥ ९४२ ॥ जायन्ते तु कदाप्येते, तादृग्वेशेषु नोत्तमाः । इति दत्तोपयोगस्य, सुरेन्द्रस्यानुशासनात् ॥ ९४३ ॥ पुरे क्षत्रियकुण्डाख्ये, सिद्धार्थस्य महीपतेः । त्रिशलाया महाराज्याः, कुक्षावक्षीणसंपदः ॥ ९४४ ॥ मुक्तो दयशीत्यहोरात्रातिक्रमे नैगमेषिणा । अजायत सुतत्वेन, चतुर्विंशो जिनेश्वरः ॥ ९४५ ॥ ____ एवं च-"उसह ससि संति सुब्बय । नेमीसर पास वीर सेसाणं ॥ तेर सग बार नव नव । दस सगवीसा य तिन्नि भवा ॥ इति समर्थितं ॥ श्रीसमवाया) कोटिसमवाये 'तित्थकरभवग्गहणातो छठे पोडिल्लभवग्गहणे' इति सूत्रे श्रीवीरस्य देवानन्दागर्भस्थितिस्त्रिशलाकुक्ष्यागतिश्चेति भवद्धयं विवक्षितमस्तीति ज्ञेयं । आषाढे धवला षष्ठी, चैत्रे शुक्ला त्रयोदशी । मार्गस्य दशमी कृष्णा, वैशाख्ने दशमी सिता ॥ ९४६ ॥ कार्तिकस्यामावसीति, कल्याणकदिना: प्रभोः । अभूद्गर्भापहारे तु, त्रयोदश्याश्विने सितिः ॥ ९४७ ॥ फाल्गुन्य उत्तरा धिष्ण्यं, कल्याणकचतुष्ट्ये । तथा गर्भापहारेऽपि, निर्वाणे स्वातिरिष्यते ॥ ९४८ ॥ द्वयोमहिलयोर्गर्भ, स्थितिः सङ्कलिता विभोः । नव मासा: सातिरेकाः, सप्तभिः किल वासरैः ॥ ९४९ ॥ श्रीपार्श्वनाथनिर्वाणादभूज्जन्मान्तिमार्हतः । साधिकेनाष्टसप्तत्या, शतेन शरदामिह ॥ ९५० ॥ श्रीवीरगर्भकाले च, वर्षाणां पञ्चसप्ततिः । तुर्यारकेऽवशिष्टाऽऽसीत्, साद्धमासाष्टकाधिका ॥ ९५१ ॥

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738