Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
635
अयं श्रीकल्पसूत्रस्याभिप्राय:, आवश्यकसप्ततिशतस्थानकादिषु च दश गणभृत उक्ताः सन्ति, किञ्च श्रीकल्पसूत्रपार्श्वचरित्रादौ श्रीपार्श्वस्य धातकी ज्ञानवृक्ष उक्तः, श्रीउत्तराध्ययनबृहवृत्तौ तु
अशोक उक्त इति ज्ञेयं । षोडशैव सहस्राणि, साधूनां भावितात्मनाम् । अष्टात्रिंशत्सहस्राणि, साध्वीनां च शुभात्मनाम् ॥ ८८५ ॥ श्राद्धानां सचतुःषष्टिसहस्रं लक्षमीरितम् । अग्रेसर: श्रावकश्च, प्रभोः सूर्य इति स्मृतः ॥ ८८६ ॥ लक्षास्तिस्रस्तथैकोनचत्वारिंशत्सहस्रका: । श्राविकाणां तासु मुख्या, सुनन्दा नामतः स्मृता ॥ ८८७ ॥ सर्वज्ञानां सहस्रं च, मन:पर्यायवेदिनाम् । पञ्चाशदधिका: सप्त, शताः प्रोक्ता मनीषिभिः ॥ ८८८ ॥ अवधिज्ञानभाजां च, चतुर्दश शताः प्रभोः । सच्चतुर्दशपूर्वाणामध्यर्द्धा त्रिशती मता ॥ ८८९ ॥ विकुर्वणासमर्थानां, शतान्येकादशाथ च । सुरासुरैरजय्यानां, षट्शती वादिनामभूत् ॥ ८९० ॥ शुभाभिधो गणी मुख्य, आर्यदिन्नो मतान्तरे । प्रवर्तिनी पुष्पचूला, भक्तभूपः प्रसेनजित् ॥ ८९१ ॥ बीजपूरोरगोपेतापसव्यकरयामलः । नकुलं च भुजङ्गं च, दधद्धामकरद्धये ॥८९२ ॥ श्यामवर्ण: फणिफणाचक्रमण्डितमस्तकः । चतुर्भुजश्चतुर्वक्त्रो, गजास्यः कूर्मवाहनः ॥ ८९३ ॥ नाम्ना श्रीवामनो यक्षः, पाख्यिश्च मतान्तरे । श्रीपार्श्वनाथभक्तानां, सान्निध्यं कुरुते सदा ॥ ८९४ ॥ आबिभ्रती पद्मपाशावपसव्ये करदये । सव्ये करद्वये कम्रौ, दधती च फलाडूशौ ॥ ८९५ ॥ चतुर्भुजा हेमवर्णा, कुर्कुटोरगवाहना । श्रीपार्श्वस्मरतां दत्ते, देवी पद्मावती श्रियम् ॥ ८९६ ॥
इति श्रीपार्श्व: ॥ पश्चिमेषु विदेहेषु, नयसाराभिधोऽभवत् । ग्रामनाथ: स काष्टार्थ, वनेऽगात् स्वाम्यनुज्ञया ॥ ८९७ ॥ भोजनावसरे वाञ्छन्नतिथीनां समागमम् । सार्थभ्रष्टान् ददर्शीन, क्षुधातन्मार्गविच्युतान् ॥ ८९८ ॥ ततस्तान् परमप्रीत्या, प्रणम्य परिचर्य च । शुद्धाशनादिभिः पश्चात्स्वयं मार्गमदर्शयत् ॥ ८९९ ॥ प्रापितस्तत्र सम्यक्त्वं, योग्योऽयमिति साधुभिः । ततो भवे द्वितीयेऽसौ, सौधर्मे त्रिदशोऽभवत् ॥ ९०० ॥ ततो मरीचिनामाऽभूत्पुत्रो भरतचक्रिण: । स प्रवव्राज वैराग्यात्समीपे वृषभप्रभोः ॥ ९०१ ॥ अधीतैकादशाङ्गोऽपि, सोऽथ तापादिपीडया । पीडितो भृशमुद्धिग्नश्चेतस्येवं व्यचिन्तयत् ॥ ९०२ ॥ मया न शक्यते वोढुं, दुर्वहः संयमो न च । गृहेऽपि शक्यते गन्तुं, गर्हितेनावकीर्णिना ॥ ९०३ ॥ ततस्त्रिदण्डिनामेष, नव्यं वेषमकल्पयत् । विजहारार्हता सा, शुद्धं धर्म प्ररूपयन् ॥ ९०४ ॥ १ आवश्यकटीप्पणादौ समाहितमेतत् अल्पायुष्टादिहेतोः, स्थानाङ्गवृत्तावपि । २ अशोकस्योपरि ज्ञानवृक्षस्य भावादशोकोक्ति विरोधावहा । ३ यद्यपि न तस्य सम्यक्त्वं, न चेदृश्याकाङ्क्षा सूत्रोक्ता, तथापि भोजनकालेऽतिथीनां स्मरणं सद्गृहस्थलक्षणमित्युक्तं ।

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738