Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
633
एकवर्षसहस्रोनैः, पञ्चभिः शरदां गतः । लक्षैः श्रीनमिनिर्वाणात्, श्रीनेमिरुदपद्यत ॥ ८३५ ॥ श्रीनेमिगर्भावसरे, पञ्चाशीतिः सहस्रकाः । शेषास्तुर्यारकेऽब्दानां, जिनायुर्युक्ता चाभवन् ॥ ८३६ ॥ कदाचित्कौतुकान्नेमिर्वयस्यप्रेरितो ययौ । हरेरायुधशालायां, तत्रास्त्राण्यखिलान्यपि ॥ ८३७ ॥ लीलया कलयामास, पाञ्चजन्ये च वादिते । त्रस्तातुराश्वेभनरा, सा पुरी चुक्षुभेऽखिला ॥ ८३८ ॥ कृष्णोऽपि द्रुतमागत्य, परीक्ष्य च विभोर्बलम् । विषसादेति राज्यं मे, सुखेनैष ग्रहीष्यति ॥ ८३९ ॥ तत आकाशवागेवमभून्नेमिरयं जिनः । प्रव्रजिष्यति कौमार्य, इत्युक्तं नमिनार्हता ॥ ८४०॥ अभ्यर्थितो विवाहाय, जलक्रीडामिषात्ततः । सान्त:पुरेण कृष्णेन, नर्ममर्मचटूक्तिभिः ॥ ८४१॥ कृते मौने भगवता, सर्वैरुद्घोषितं ततः । विवाहः स्वीकृत इति, न निषिद्धं हि संमतं ॥ ८४२ ॥ तत: साडम्बरं राजीमत्याः कर्तुं करग्रहम् । ययौ मुक्त्याप्तिसंकेतमिव कर्तुं प्रियस्त्रियाः ॥ ८४३ ॥ ततो जन्यजनातिथ्यं, कर्तुमा न्नियन्त्रितान् । पशून वीक्ष्य परावृत्तः, स प्रावाजीद्दयामयः ॥ ८४४ ॥ शतानि शरदां त्रीणि, कुमारत्वेऽथ संयमे । शतानि सप्त सर्वायुः, सहस्रं शरदां प्रभोः ॥ ८४५ ॥ चतुष्पञ्चाशद्दिनानि, छाास्थ्यमभवद्विभोः । वरदत्तो द्वारिकायामाद्यभिक्षा प्रभोर्ददौ ॥ ८४६ ॥ शिबिका द्वारखत्याख्या, वेतसो ज्ञानभूरुहः । अष्टादश गणाधीशा, एकादश मतान्तरे ॥ ८४७ ॥ अष्टादश सहस्राः स्युः, साधूनां गुणशालिनाम् । चत्वारिंशत्सहस्राश्च, साध्वीनां विमलात्मनाम् ॥ ८४८ ॥ श्रावकाणां लक्षमेकोनसप्ततिसहस्रयुक् । लक्षास्तिस्रः सहस्रा: षट्, त्रिंशच्चोपासिका मताः ॥ ८४९ ॥ सातिरेकं पञ्चशत्या, सहसं सर्ववेदिनाम् । सहस्रमेकं संपूर्णं, मनःपर्यायवेदिनाम् ॥ ८५०॥ सहस्रमवधिज्ञानभाजां पञ्चशताऽधिकम् । शतानि तस्य चत्वारि, सच्चतुर्दशपूर्विणाम् ॥ ८५१ ॥ लसबैक्रियलब्धीनां, शताः पञ्चदशोदिताः । वादिनां स्युः शतान्यष्टावजय्यानां सुरैरपि ॥ ८५२ ॥ वरदत्तो गणी मुख्यो, यक्षदिन्ना प्रवर्तिनी । पितृव्यपुत्र: कृष्णाख्यो, वासुदेवश्च सेवकः ॥ ८५३ ॥ मातुलिङ्गं च परशुं, बिभ्रच्चक्रं च दक्षिणे । करत्रयेऽथ नकुलं, शूलं शक्तिं च वामके ॥ ८५४ ॥ गोमेधयक्षस्त्रिमुखः, श्यामः पुरुषवाहनः । षड्भुजो नेमिभक्तानां, वितनोति समीहितम् ॥ ८५५ ॥ आम्रलुम्बिपाशयुक्तापसव्यकरयामला । पुत्राङ्कशव्यग्रवामकरयुग्माऽधिकद्युतिः ॥८५६ ॥ मृगेन्द्रवाहना जात्यस्वर्णज्योतिश्चतुर्भुजा । श्रीनेमिभक्तान् पात्यम्बादेव्यम्बेव हितावहा ॥ ८५७ ॥
इति श्रीनेमिः ॥ कमठो मरुभूतिच, दावभूतां सहोदरौ । ब्राह्मणौ कमठस्तत्र, भ्रातुर्जायामरीरमत् ॥८५८ ॥ ज्ञात: कुर्वंस्तमन्यायं, कदाचिन्मरुभूतिना । भूपाय ज्ञापितस्तेनाप्यन्यायीति विडम्बित: ॥८५९ ॥ अनात्मज्ञस्ततश्चासौ, भ्रातरि द्वेषमुद्रहन् । तापसोऽभूत्सोदरेण, क्षम्यमाणश्च तं न्यहन् ॥ ८६० ॥

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738