________________
633
एकवर्षसहस्रोनैः, पञ्चभिः शरदां गतः । लक्षैः श्रीनमिनिर्वाणात्, श्रीनेमिरुदपद्यत ॥ ८३५ ॥ श्रीनेमिगर्भावसरे, पञ्चाशीतिः सहस्रकाः । शेषास्तुर्यारकेऽब्दानां, जिनायुर्युक्ता चाभवन् ॥ ८३६ ॥ कदाचित्कौतुकान्नेमिर्वयस्यप्रेरितो ययौ । हरेरायुधशालायां, तत्रास्त्राण्यखिलान्यपि ॥ ८३७ ॥ लीलया कलयामास, पाञ्चजन्ये च वादिते । त्रस्तातुराश्वेभनरा, सा पुरी चुक्षुभेऽखिला ॥ ८३८ ॥ कृष्णोऽपि द्रुतमागत्य, परीक्ष्य च विभोर्बलम् । विषसादेति राज्यं मे, सुखेनैष ग्रहीष्यति ॥ ८३९ ॥ तत आकाशवागेवमभून्नेमिरयं जिनः । प्रव्रजिष्यति कौमार्य, इत्युक्तं नमिनार्हता ॥ ८४०॥ अभ्यर्थितो विवाहाय, जलक्रीडामिषात्ततः । सान्त:पुरेण कृष्णेन, नर्ममर्मचटूक्तिभिः ॥ ८४१॥ कृते मौने भगवता, सर्वैरुद्घोषितं ततः । विवाहः स्वीकृत इति, न निषिद्धं हि संमतं ॥ ८४२ ॥ तत: साडम्बरं राजीमत्याः कर्तुं करग्रहम् । ययौ मुक्त्याप्तिसंकेतमिव कर्तुं प्रियस्त्रियाः ॥ ८४३ ॥ ततो जन्यजनातिथ्यं, कर्तुमा न्नियन्त्रितान् । पशून वीक्ष्य परावृत्तः, स प्रावाजीद्दयामयः ॥ ८४४ ॥ शतानि शरदां त्रीणि, कुमारत्वेऽथ संयमे । शतानि सप्त सर्वायुः, सहस्रं शरदां प्रभोः ॥ ८४५ ॥ चतुष्पञ्चाशद्दिनानि, छाास्थ्यमभवद्विभोः । वरदत्तो द्वारिकायामाद्यभिक्षा प्रभोर्ददौ ॥ ८४६ ॥ शिबिका द्वारखत्याख्या, वेतसो ज्ञानभूरुहः । अष्टादश गणाधीशा, एकादश मतान्तरे ॥ ८४७ ॥ अष्टादश सहस्राः स्युः, साधूनां गुणशालिनाम् । चत्वारिंशत्सहस्राश्च, साध्वीनां विमलात्मनाम् ॥ ८४८ ॥ श्रावकाणां लक्षमेकोनसप्ततिसहस्रयुक् । लक्षास्तिस्रः सहस्रा: षट्, त्रिंशच्चोपासिका मताः ॥ ८४९ ॥ सातिरेकं पञ्चशत्या, सहसं सर्ववेदिनाम् । सहस्रमेकं संपूर्णं, मनःपर्यायवेदिनाम् ॥ ८५०॥ सहस्रमवधिज्ञानभाजां पञ्चशताऽधिकम् । शतानि तस्य चत्वारि, सच्चतुर्दशपूर्विणाम् ॥ ८५१ ॥ लसबैक्रियलब्धीनां, शताः पञ्चदशोदिताः । वादिनां स्युः शतान्यष्टावजय्यानां सुरैरपि ॥ ८५२ ॥ वरदत्तो गणी मुख्यो, यक्षदिन्ना प्रवर्तिनी । पितृव्यपुत्र: कृष्णाख्यो, वासुदेवश्च सेवकः ॥ ८५३ ॥ मातुलिङ्गं च परशुं, बिभ्रच्चक्रं च दक्षिणे । करत्रयेऽथ नकुलं, शूलं शक्तिं च वामके ॥ ८५४ ॥ गोमेधयक्षस्त्रिमुखः, श्यामः पुरुषवाहनः । षड्भुजो नेमिभक्तानां, वितनोति समीहितम् ॥ ८५५ ॥ आम्रलुम्बिपाशयुक्तापसव्यकरयामला । पुत्राङ्कशव्यग्रवामकरयुग्माऽधिकद्युतिः ॥८५६ ॥ मृगेन्द्रवाहना जात्यस्वर्णज्योतिश्चतुर्भुजा । श्रीनेमिभक्तान् पात्यम्बादेव्यम्बेव हितावहा ॥ ८५७ ॥
इति श्रीनेमिः ॥ कमठो मरुभूतिच, दावभूतां सहोदरौ । ब्राह्मणौ कमठस्तत्र, भ्रातुर्जायामरीरमत् ॥८५८ ॥ ज्ञात: कुर्वंस्तमन्यायं, कदाचिन्मरुभूतिना । भूपाय ज्ञापितस्तेनाप्यन्यायीति विडम्बित: ॥८५९ ॥ अनात्मज्ञस्ततश्चासौ, भ्रातरि द्वेषमुद्रहन् । तापसोऽभूत्सोदरेण, क्षम्यमाणश्च तं न्यहन् ॥ ८६० ॥