SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ 634 मरुभूतिरभून्मृत्वा, श्वेतेभः कमठः पुनः । महाविषः कुर्कुटाहिर्दष्टस्तेनाहिना मृतः ॥ ८६१ ॥ गजः सुरः सहस्रारे, स सर्पोऽभूच्च नारकः । नारकोऽभूत्पुनः सर्पः, स देवोऽभूच्च खेचरः ॥ ८६२ ॥ ख्नेचरोऽथाच्युतस्वर्ग, सर्पश्च नरके ययौ । ततोऽच्युतसुरः पृथ्वीनाथोऽभूच्छबर: पर: ॥ ८६३ ॥ राजा ग्रैवेयके देवः, शबरोऽभूच्च नारकः । नारकोऽसौ मृगेन्द्रोऽभूद्, ग्रैवेयकः सुरः पुनः ॥ ८६४ ॥ अयोध्यायां महापुर्यां, जम्बूदीपस्य भारते । आनन्दनामा भूपोऽभूद्दामोदरगुरोः स च ॥ ८६५ ॥ ___ पार्श्वचरित्रे तु महाविदेहे सुवर्णबाहुनामा चक्री अष्टमभवे भगवानासीदिति दृश्यते. चास्त्रिं प्राप्य सिंहेन, तेन क्षुण्णोऽपि स क्षमः । देवोऽभूत्प्राणतस्वर्ग, विंशत्यम्भोनिधिस्थितिः ॥ ८६६ ॥ सिंहश्च मृत्वा नरके, ययावेवं च पञ्चसु । भवेषु मरुभूत्यात्मा, मारितः कमठात्मना ॥ ८६७ ॥ ततः कमठजीवोऽसावृध्धृत्य नरकात्ततः । कठो दरिद्रविप्रोऽभूत्क्रमाहुःखेन तापसः ॥ ८६८ ॥ मरुभूतेरथो जीवश्च्युत्वा प्राणतताविषात् । काशीदेशे वाराणस्यां, पुर्यामाश्चर्यकृच्छ्रियाम् ॥ ८६९ ॥ अश्वसेनस्य भूभर्तुः, सुतोऽद्भुतगुणोत्तरः । वामाराज्ञीकुक्षिशुक्तिमुक्ताफलमभूज्जिनः ॥ ८७० ॥ कृष्णा चतुर्थी चैत्रस्य, पौषस्य दशमी सितिः । पौषस्यैकादशी कृष्णा, चतुर्थी चासिता मघौ ॥ ८७१ ॥ श्रावणस्याष्टमी शुक्ला, कल्याणानां दिना इमे । विशाखाधिष्ण्यमेतेषु, राशिश्च स्वामिनस्तुला ॥ ८७२ ॥ प्रभोर्गर्भस्थितिर्मासा, नव षड्भिर्दिनैर्युताः । भुजङ्गो लाञ्छनं हस्ता, नवैव वपुरुच्छ्रयः ॥ ८७३ ॥ रात्रौ यान्तमहिं पाऽपश्यद्गर्भक्षणे प्रसूः । ततः पार्थाभिधः स्वामी, त्रैलोक्यं पश्यतीति वा ॥ ८७४ ॥ श्रीनेमिनाथनिर्वाणात, त्र्यशीत्याब्दसहस्रकैः । अध्यर्द्धषट्शतोपेतैः, श्रीपाोऽजायत प्रभुः ॥ ८७५ ॥ वामेयगर्भकालेऽस्य, चतुर्थस्यारकस्य च । सार्द्धाः शतास्त्रयोऽब्दानामवशिष्टतया स्थिताः ॥ ८७६ ॥ त्रिंशदब्दानि कौमार्य, व्रते वर्षाणि सप्ततिः । दिनानि तत्र चतुरशीतिश्छाद्मस्थ्यमीरितम् ॥ ८७७ ॥ सर्वायु: शतमन्दानां, विशाला शिबिका व्रते । धन्यः कोपकटग्रामे, पारणां प्रथमां ददौ ॥ ८७८ ॥ पञ्चाग्नीन् साधयन् कष्टं, सासहिः कठतापसः । प्रभुणा दर्शिते सर्प, प्रज्ज्वलत्काष्ठकोटरात् ॥ ८७९ ॥ लज्जितस्तपसा तेन, मेघमाली सुरोऽभवत् । ववर्षातितरां रोषाद्रुपद्रोतुं जिनेश्वरम् ॥ ८८० ॥ धरणेद्रत्वमासाद्य, स सर्पो विचलासन: । भक्त्याऽऽच्छाद्य फणैरेनमुपसर्ग न्यवर्तयत् ॥ ८८१ ॥ ततस्त्रयोऽथवा सप्त, फणा एकादशापि च । भवन्ति पार्श्वनाथस्येत्युक्तं पूर्वमहर्षिभिः ॥ ८८२ ॥ धातकी ज्ञानवृक्षः स्यात्, श्रीपार्श्वस्य जगत्प्रभोः । प्रभोरष्टौ गणभृतो, नामतः कीर्तयामि तान् ॥ ८८३ ॥ शुभस्तथाऽऽर्यघोषश्च, वशिष्ठो ब्रह्मचार्यपि । सोमश्च श्रीधरश्चैव, वीरभद्रो यशोऽभिधः ॥ ८८४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy