SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ 635 अयं श्रीकल्पसूत्रस्याभिप्राय:, आवश्यकसप्ततिशतस्थानकादिषु च दश गणभृत उक्ताः सन्ति, किञ्च श्रीकल्पसूत्रपार्श्वचरित्रादौ श्रीपार्श्वस्य धातकी ज्ञानवृक्ष उक्तः, श्रीउत्तराध्ययनबृहवृत्तौ तु अशोक उक्त इति ज्ञेयं । षोडशैव सहस्राणि, साधूनां भावितात्मनाम् । अष्टात्रिंशत्सहस्राणि, साध्वीनां च शुभात्मनाम् ॥ ८८५ ॥ श्राद्धानां सचतुःषष्टिसहस्रं लक्षमीरितम् । अग्रेसर: श्रावकश्च, प्रभोः सूर्य इति स्मृतः ॥ ८८६ ॥ लक्षास्तिस्रस्तथैकोनचत्वारिंशत्सहस्रका: । श्राविकाणां तासु मुख्या, सुनन्दा नामतः स्मृता ॥ ८८७ ॥ सर्वज्ञानां सहस्रं च, मन:पर्यायवेदिनाम् । पञ्चाशदधिका: सप्त, शताः प्रोक्ता मनीषिभिः ॥ ८८८ ॥ अवधिज्ञानभाजां च, चतुर्दश शताः प्रभोः । सच्चतुर्दशपूर्वाणामध्यर्द्धा त्रिशती मता ॥ ८८९ ॥ विकुर्वणासमर्थानां, शतान्येकादशाथ च । सुरासुरैरजय्यानां, षट्शती वादिनामभूत् ॥ ८९० ॥ शुभाभिधो गणी मुख्य, आर्यदिन्नो मतान्तरे । प्रवर्तिनी पुष्पचूला, भक्तभूपः प्रसेनजित् ॥ ८९१ ॥ बीजपूरोरगोपेतापसव्यकरयामलः । नकुलं च भुजङ्गं च, दधद्धामकरद्धये ॥८९२ ॥ श्यामवर्ण: फणिफणाचक्रमण्डितमस्तकः । चतुर्भुजश्चतुर्वक्त्रो, गजास्यः कूर्मवाहनः ॥ ८९३ ॥ नाम्ना श्रीवामनो यक्षः, पाख्यिश्च मतान्तरे । श्रीपार्श्वनाथभक्तानां, सान्निध्यं कुरुते सदा ॥ ८९४ ॥ आबिभ्रती पद्मपाशावपसव्ये करदये । सव्ये करद्वये कम्रौ, दधती च फलाडूशौ ॥ ८९५ ॥ चतुर्भुजा हेमवर्णा, कुर्कुटोरगवाहना । श्रीपार्श्वस्मरतां दत्ते, देवी पद्मावती श्रियम् ॥ ८९६ ॥ इति श्रीपार्श्व: ॥ पश्चिमेषु विदेहेषु, नयसाराभिधोऽभवत् । ग्रामनाथ: स काष्टार्थ, वनेऽगात् स्वाम्यनुज्ञया ॥ ८९७ ॥ भोजनावसरे वाञ्छन्नतिथीनां समागमम् । सार्थभ्रष्टान् ददर्शीन, क्षुधातन्मार्गविच्युतान् ॥ ८९८ ॥ ततस्तान् परमप्रीत्या, प्रणम्य परिचर्य च । शुद्धाशनादिभिः पश्चात्स्वयं मार्गमदर्शयत् ॥ ८९९ ॥ प्रापितस्तत्र सम्यक्त्वं, योग्योऽयमिति साधुभिः । ततो भवे द्वितीयेऽसौ, सौधर्मे त्रिदशोऽभवत् ॥ ९०० ॥ ततो मरीचिनामाऽभूत्पुत्रो भरतचक्रिण: । स प्रवव्राज वैराग्यात्समीपे वृषभप्रभोः ॥ ९०१ ॥ अधीतैकादशाङ्गोऽपि, सोऽथ तापादिपीडया । पीडितो भृशमुद्धिग्नश्चेतस्येवं व्यचिन्तयत् ॥ ९०२ ॥ मया न शक्यते वोढुं, दुर्वहः संयमो न च । गृहेऽपि शक्यते गन्तुं, गर्हितेनावकीर्णिना ॥ ९०३ ॥ ततस्त्रिदण्डिनामेष, नव्यं वेषमकल्पयत् । विजहारार्हता सा, शुद्धं धर्म प्ररूपयन् ॥ ९०४ ॥ १ आवश्यकटीप्पणादौ समाहितमेतत् अल्पायुष्टादिहेतोः, स्थानाङ्गवृत्तावपि । २ अशोकस्योपरि ज्ञानवृक्षस्य भावादशोकोक्ति विरोधावहा । ३ यद्यपि न तस्य सम्यक्त्वं, न चेदृश्याकाङ्क्षा सूत्रोक्ता, तथापि भोजनकालेऽतिथीनां स्मरणं सद्गृहस्थलक्षणमित्युक्तं ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy