Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 651
________________ 634 मरुभूतिरभून्मृत्वा, श्वेतेभः कमठः पुनः । महाविषः कुर्कुटाहिर्दष्टस्तेनाहिना मृतः ॥ ८६१ ॥ गजः सुरः सहस्रारे, स सर्पोऽभूच्च नारकः । नारकोऽभूत्पुनः सर्पः, स देवोऽभूच्च खेचरः ॥ ८६२ ॥ ख्नेचरोऽथाच्युतस्वर्ग, सर्पश्च नरके ययौ । ततोऽच्युतसुरः पृथ्वीनाथोऽभूच्छबर: पर: ॥ ८६३ ॥ राजा ग्रैवेयके देवः, शबरोऽभूच्च नारकः । नारकोऽसौ मृगेन्द्रोऽभूद्, ग्रैवेयकः सुरः पुनः ॥ ८६४ ॥ अयोध्यायां महापुर्यां, जम्बूदीपस्य भारते । आनन्दनामा भूपोऽभूद्दामोदरगुरोः स च ॥ ८६५ ॥ ___ पार्श्वचरित्रे तु महाविदेहे सुवर्णबाहुनामा चक्री अष्टमभवे भगवानासीदिति दृश्यते. चास्त्रिं प्राप्य सिंहेन, तेन क्षुण्णोऽपि स क्षमः । देवोऽभूत्प्राणतस्वर्ग, विंशत्यम्भोनिधिस्थितिः ॥ ८६६ ॥ सिंहश्च मृत्वा नरके, ययावेवं च पञ्चसु । भवेषु मरुभूत्यात्मा, मारितः कमठात्मना ॥ ८६७ ॥ ततः कमठजीवोऽसावृध्धृत्य नरकात्ततः । कठो दरिद्रविप्रोऽभूत्क्रमाहुःखेन तापसः ॥ ८६८ ॥ मरुभूतेरथो जीवश्च्युत्वा प्राणतताविषात् । काशीदेशे वाराणस्यां, पुर्यामाश्चर्यकृच्छ्रियाम् ॥ ८६९ ॥ अश्वसेनस्य भूभर्तुः, सुतोऽद्भुतगुणोत्तरः । वामाराज्ञीकुक्षिशुक्तिमुक्ताफलमभूज्जिनः ॥ ८७० ॥ कृष्णा चतुर्थी चैत्रस्य, पौषस्य दशमी सितिः । पौषस्यैकादशी कृष्णा, चतुर्थी चासिता मघौ ॥ ८७१ ॥ श्रावणस्याष्टमी शुक्ला, कल्याणानां दिना इमे । विशाखाधिष्ण्यमेतेषु, राशिश्च स्वामिनस्तुला ॥ ८७२ ॥ प्रभोर्गर्भस्थितिर्मासा, नव षड्भिर्दिनैर्युताः । भुजङ्गो लाञ्छनं हस्ता, नवैव वपुरुच्छ्रयः ॥ ८७३ ॥ रात्रौ यान्तमहिं पाऽपश्यद्गर्भक्षणे प्रसूः । ततः पार्थाभिधः स्वामी, त्रैलोक्यं पश्यतीति वा ॥ ८७४ ॥ श्रीनेमिनाथनिर्वाणात, त्र्यशीत्याब्दसहस्रकैः । अध्यर्द्धषट्शतोपेतैः, श्रीपाोऽजायत प्रभुः ॥ ८७५ ॥ वामेयगर्भकालेऽस्य, चतुर्थस्यारकस्य च । सार्द्धाः शतास्त्रयोऽब्दानामवशिष्टतया स्थिताः ॥ ८७६ ॥ त्रिंशदब्दानि कौमार्य, व्रते वर्षाणि सप्ततिः । दिनानि तत्र चतुरशीतिश्छाद्मस्थ्यमीरितम् ॥ ८७७ ॥ सर्वायु: शतमन्दानां, विशाला शिबिका व्रते । धन्यः कोपकटग्रामे, पारणां प्रथमां ददौ ॥ ८७८ ॥ पञ्चाग्नीन् साधयन् कष्टं, सासहिः कठतापसः । प्रभुणा दर्शिते सर्प, प्रज्ज्वलत्काष्ठकोटरात् ॥ ८७९ ॥ लज्जितस्तपसा तेन, मेघमाली सुरोऽभवत् । ववर्षातितरां रोषाद्रुपद्रोतुं जिनेश्वरम् ॥ ८८० ॥ धरणेद्रत्वमासाद्य, स सर्पो विचलासन: । भक्त्याऽऽच्छाद्य फणैरेनमुपसर्ग न्यवर्तयत् ॥ ८८१ ॥ ततस्त्रयोऽथवा सप्त, फणा एकादशापि च । भवन्ति पार्श्वनाथस्येत्युक्तं पूर्वमहर्षिभिः ॥ ८८२ ॥ धातकी ज्ञानवृक्षः स्यात्, श्रीपार्श्वस्य जगत्प्रभोः । प्रभोरष्टौ गणभृतो, नामतः कीर्तयामि तान् ॥ ८८३ ॥ शुभस्तथाऽऽर्यघोषश्च, वशिष्ठो ब्रह्मचार्यपि । सोमश्च श्रीधरश्चैव, वीरभद्रो यशोऽभिधः ॥ ८८४ ॥

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738