Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
636
अनेकान् राजपुत्रादीन्, प्रतिबोध्येति शास्त्यसौ । जैनधर्मं प्रपद्यध्वं, गत्वा श्रीजिनसन्निधौ ॥ ९०५ ॥ कदाचित्समवासार्षीदयोध्यायां जिनेश्वरः । तत्रागतो नमस्यार्थं, पप्रच्छ भरतः प्रभुम् ॥ ९०६ ॥ एतस्यामवसर्पिण्यामम्मिश्च भरते प्रभो ! । भविष्यति जिनः कोऽपि, जनोऽस्यां पर्षदि स्थित: ? ॥ ९०७ ॥ तदोचे भगवानेष, मरीचिस्तनयस्तव । चतुर्विंशोऽत्र भाव्यर्हन्, महावीराद्वयो नृप ! ॥ ९०८ ॥ चक्री च प्रियमित्राख्यो, विदेहेषु भविष्यति । प्रथमो वासुदेवोऽपि, भरतेऽत्रैष एव च ॥ ९०९ ॥ भरतोऽपि ततो गत्वेत्यूचे नत्वा कृताञ्जलिः । जिनश्चक्री हरिर्भावी, मरीचे ! भाग्यवानसि ॥ ९१० ॥ पाख्रिाज्यं न ते वन्दे, न च ते चक्रिशाह्निताम् । भविष्यसि जिनो हि त्वं, प्रणमामि ततो मुदा ॥ ९११ ॥ एवमुक्त्वा विनीतान्तर्विनीते नृपतौ गते । मरीचिर्मानसाविष्टाऽमानमानोऽब्रवीदिति ॥ ९१२ ॥ आद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहो जिनेद्राणां, ममाहो उत्तमं कुलम् ॥ ९१३ ॥ प्रथमो वासुदेवोऽहं, मूकायां चक्रवर्त्यहम् । चरमस्तीर्थराजोऽहं, पर्याप्तमियतैव मे ॥ ९१४ ॥ कुर्वन्नेवमहङ्कारं, नीचैर्गोत्रं बबन्ध स: । जातिलाभकुलादीनामहङ्कारो हि पातयेत् ॥ ९१५ ॥ कदाचित्कपिलं राजकुमारं प्रत्यबूबुधत् । प्रेरयच्चापि चारित्रं, ग्रहीतुं साधुसन्निधौ ॥ ९१६ ॥ ततो बहुलकर्माऽयं, मरीचिमवददिभो ! । किं सर्वथा न धर्मोऽस्ति, भवदीयेऽत्र दर्शने ? ॥ ९१७ ॥ ततो मरीचिरूचे तं, भावितावद्भवस्थितिः । मार्ग ममापि धर्मोऽस्ति, मार्गे जैनेऽपि विद्यते ॥ ९१८ ॥ उत्सूत्रवचसाऽनेन, मरीचिः समुपार्जयत् । संसारमेकपाथोधिकोटाकोटिमितं तदा ॥ ९१९ ॥ ततस्तुर्ये भवे ब्रह्मलोकस्वर्गेऽभवत्सुरः । कोल्लाकसन्निवेशेऽथ, विप्रोऽभूत्पञ्चमे भवे ॥ ९२० ॥ ततश्च मृत्वा भूयांसं, कालं संसारमाटिटत् । भवास्ते च न गण्यन्ते, भवानां सप्तविंशतौ ॥ ९२१ ॥ षष्ठे भवे च स्थूणायां, नगर्यां ब्राह्मणोऽभवत् । सौधर्मकल्पे देवोऽभूद्भवे मृत्वा च सप्तमे ॥ ९२२ ॥ भवेऽष्टमे ततश्चैत्यसन्निवेशेऽभवद् द्विजः । ईशानदेवलोकेऽथ, निर्जरो नवमे भवे ॥ ९२३ ॥ मन्दराख्ये सन्निवेशे, ब्राह्मणो दशमे भवे । एकादशे भवे देवोऽभवत्स्वर्गे तृतीयके ॥ ९२४ ॥ भवे च द्वादशे पुस्, श्वेताम्ब्यां ब्राह्मणोऽभवत् । त्रयोदशे च माहेन्द्रे, कल्पेऽभूत्रिदशो भवे ॥ ९२५ ॥ तत: कियन्तं कालं च, भ्रान्तोऽसौ भवसागरे । चतुर्दशे ततो राजगृहेऽभूद्ब्राह्मणो भवे ॥ ९२६ ॥ भवे पञ्चदशे ब्रह्मलोकस्वर्ग सुरोऽभवत् । मरीच्यादिनुभवानां, षट्के सोऽभूत्रिदण्डिकः ॥ ९२७ ॥ षोडशे च भवे विश्वभूत्याख्यो युवराजसूः । संभूतिमुनिपादान्ते, पप्रेदे संयम स च ॥ ९२८ ॥ अन्यदा मासतपसः, पारणायां स जग्मिवान् । मुनिर्गोचरचर्यायां, तत्र धेनुहतोऽपतत् ॥ ९२९ ॥ दृष्टः पितृव्यपुत्रेण, हसित: कुपितो भृशम् । गां शृङ्गयोर्गृहीत्वा द्राग, नभस्यभ्रमयद्रुषा ॥ ९३०॥ निदानं कृतवांश्चैवं, भूयासं तपसाऽमुना । भूयिष्ठवीर्यो मृत्वा च, महाशुक्रेऽभवत्सुरः ॥ ९३१ ॥

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738