Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
582
रत्नस्वर्णादिरचनाविचित्रोत्कृष्टमुष्टिकम् । सद्य शाणोत्तीर्णमिव, शश्वत्तेजोभराद्भुतम् ॥ २९८ ॥ गिरिवज्रादिदुर्भेदभेदकं शत्रुसैन्यभित् । चराचराणां सर्वेषां, छेदनेऽमोघशक्तिकम् ॥ २९९ ॥ पञ्चाशदङ्गलायाम, षोडशाङ्गलविस्तृतम् । स्या ङ्गलबाहल्यमेतद्यक्षसहस्रयुक् ॥ ३०० ॥
तथोक्तं जम्बूद्धीपप्रज्ञप्तिसूत्रे- “पण्णासंगुलदीहो सोलसअंगुलाई विच्छिण्णो । अद्धंगुलसोणीको जेट्ठपमाणो असी भणिओ” यत्तु संग्रहण्यां 'बत्तीसंगुलजग्गो' इति श्रूयते तन्मध्यममानापेक्षया, यदाह वराहः- अङ्गलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिं खड्गः ।
अनयोश्च संख्ययोर्यो, मध्ये स तु मध्यमो ज्ञेयः इति खड्गरत्नं । छत्ररत्नं भवेत्पूर्णशरच्छीतांशुमञ्जुलम् । नवनवत्या सहनै, रैशलाकाभिरङ्गितम् ॥ ३०१ ॥ दर्शनादेव दस्यूनां, भुजशस्त्रादिशक्तिहत् । पुष्टप्रौढस्वर्णदण्डनानाचित्रैश्च चित्रकृत् ॥ ३०२ ॥ स्थाने च दण्डारोपस्य पञ्जराकारराजितम् । परितो मौक्तिकालीभिर्मणिरत्नैश्च मण्डितम् ॥ ३०३ ॥ वृष्ट्यातपमरुच्छीताद्युपद्रवनिवारकम् । विषादिनानादोषजच्छायं प्राप्यं तपोगुणैः ॥ ३०४ ॥ शीतकाले विशालोष्णच्छायं ग्रीष्मे च शीतलम् । सर्वर्तुसुखदच्छायं, विमानमिव जङ्गमम् ॥ ३०५॥ ऐश्वर्यशौर्यधैर्यादिप्रदलक्षणलक्षितम् । चक्रिभाग्यमिवाध्यक्ष, राजचिह्न महोज्ज्वलम् ॥ ३०६ ॥ व्यामप्रमाणमप्येतद्धिस्ताराध्यवसायिना । व्याप्नोति चक्रिणा स्पृष्टं, साग्रां द्वादशयोजनीम् ॥ ३०७ ॥
___ साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेनेति जम्बू प्र० वृ० । इति छत्ररत्नं । चर्मरत्नं भवेच्चारु, श्रीवत्साकारबन्धुरम् । मुक्तातारार्द्धचन्द्रादिचित्रश्चित्रं समन्ततः ॥ ३०८ ॥ समग्रचक्रभृत्सैन्योरहनेऽपि मनागपि । न न्यञ्चति द्विषच्छस्त्रैर्दुर्भदं वज्रचर्मवत् ॥ ३०९ ॥ महानद्यम्भोधिपारप्रापकं यानपात्रवत् । तत्कालं गृहपत्युप्तशाकधान्यादिसिद्धिकृत् ॥ ३१० ॥ तादृक्प्रयोजने ह्यस्मिन्, धान्याद्युप्तमहर्मुखे । लुनाति सायं निष्पन्नं, रत्नं कौटुम्बिकाग्रणी: ॥ ३११ ॥ द्विहस्तमानमप्येतत्, स्पृष्टं विस्तारकाशिणा । व्याप्नोति योजनानि द्वादशेषदघिकानि वा ॥ ३१२ ॥ ननु-चक्रिसैन्यावकाशाय, व्यासो द्वादशयोजन: । अस्य स्यादुचितो यच्चाधिक्यं तत्तु निरर्थकम् ॥ ३१३ ॥ अत्रोच्यतेसत्येव किञ्चिदाधिक्ये, सुखं तिष्ठति सा चमू: । स्याच्चै छत्रयोगेऽस्य, संपुटत्वं निरन्तरम् ॥ ३१४ ॥
तथोक्तं-चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति जम्बू प्र० वृ० श्रीवत्साकारमप्येतन्नानाकारं यथाक्षणम् । स्यात्ततश्छत्रयोगेऽस्य, संपुटत्वं न दुर्घटम् ॥ ३१५ ॥ श्रुयते भरतक्षेत्रार्द्धस्योदीच्यस्य साधने । तत्रत्यम्लेच्छपक्षीयैर्नागैर्मघमुखाभिधैः ॥ ३१६ ॥ मुशलस्थूलधाराभिः, सप्ताहानि निरन्तरम् । वृष्टौ कृतायां भरतचक्रिसैन्यमहातये ॥ ३१७ ॥

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738