Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
595
तत्राशक्यो वादयितुं, शङ्खोऽन्येन हरिं विना । श्रुत्वैवास्य ध्वनिं दृप्तं, वैरिसैन्यं पलायते ॥ ५१६ ॥ दण्डरत्नवदुत्कृष्टप्रभावाढ्या परेण च । दुर्वहा स्याद्दा दृप्यद्वैरिदोर्मदखण्डिनी ॥ ५१७ ॥ दुराकर्षं धनुः शाईमन्येनाद्भुतशक्तिकम् । पलायते शत्रुसैन्यं, यस्य टङ्कारवादपि ॥ ५१८ ॥ श्रूयते धातकीखण्डं, गते चरमशार्षिणि । द्रौपदीहारिणः सैन्ये, पद्मोत्तरमहीपतेः ॥ ५१९ ॥ पाञ्चजन्यस्य शब्देन, तृतीयोऽश: पलायितः । शेषो नष्टस्तृतीयोऽशो, धनुष्टङ्कारवेण च ॥ ५२० ॥ वनमालाभिधा च सक्, सदा हृदयवर्तिनी । अम्लाना सततं सर्व कपुष्पाऽतिसौरभा ॥ ५२१ ॥ चक्रादीनां च रत्नानां, वर्णनं प्राग् निरूपितम् । यथासंभवमत्रापि, योजनीयं मनीषिभिः ॥ ५२२ ॥
प्रश्नव्याकरणसूत्रे तु वासुदेववर्णने शक्तिः शस्त्रं दृश्यते, मणिश्चात्र न दृश्यते तथा च
तद्ग्रंथः ‘संखचक्कगयसत्तिणंदगधरा इति’ शक्तिश्च त्रिशूलविशेष इति तवृत्तौ । भवन्ति बलदेवास्तु, गौराङ्गा नीलवासस: । योषिक्कार्मणी भूतरूपास्तालध्वजान्विताः ॥ ५२३ ॥ एषां स्युस्त्रीणि रत्नानि, सेवितानि सुरैः सदा । धनुः परैरनाकर्षं, मुशलं च हलं वरम् ॥ ५२४ ॥ त्रीण्यप्यमूनि द्विषतां, पटूनि मदभेदने । दुर्लभानि सुराणामप्यमोघानि च सर्वदा ॥ ५२५ ॥
उक्तानि चैतानि रामचरित्रेऽनङ्गलवणमदनाशसंग्रामे पद्मस्य बलदेवस्य ।
तथाहि-पद्मनाभोऽप्यभाषिष्ट, ममापि शिथिलायते । धनुःश्वभ्रे स्थितमिव, वज्रावर्त्त न कार्यकृत् ॥ अभून्मुशलरत्नं च, चारनिर्दल क्षमम् । कणखण्डनमात्राहमेवैतदपि संप्रति ॥ अनशेऽङ्कशीभूतं, यदुष्टनृपदन्तिनाम् । हलरत्नं तदप्येतदभूद्भपाटनोचितम् ॥
सदा यौ रक्षितानां, विपक्षक्षयकारिणाम् । तेषामेव ममास्त्राणामवस्था केयमागता ॥ इत्यादि. . स्युः षोडश सहस्राणि, विष्णूनां प्राणवल्लभाः । जगदुत्तरसौभाग्यशालिन्यः स्वर्वधूसमाः ॥ ५२६ ॥
तथोक्तं दशमाङ्गे- 'सोलसदेवीसहस्सवरनयणहिययदइया' इति,
अन्तकृत्सूत्रस्याप्यादौ कृष्णवर्णने 'रूप्पिणीपामोक्खाणं सोलसहं देवीसहस्साणं इति' केचिद्धासुदेवानामर्द्धचक्रित्वेन द्वात्रिंशत्सहस्राणि प्रेयसीनामाहुः ।।
तथोक्तं षष्ठाङ्गे पञ्चमाध्ययने 'रूप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं' इति ज्ञेयं । सीरिणां तु प्रियासङ्ख्यानयत्यं नोपलभ्यते । ज्ञेयो दिग्विजयोऽमीषां, कथञ्चिच्चक्रवर्तिवत् ॥ ५२७ ॥ षोडशाशेषसैन्याढ्याः, पार्थिवानां सहस्रकाः । आकर्षन्त्यन्धुकण्ठस्थं, बद्धं शृङ्खलया हरिम् ॥ ५२८ ॥ नौष्ठोपपीडं स्वं स्थाम, प्रयुञ्जाना अपीशते । पदाच्चालयितुं ते तं, महीधरमिव. द्विपाः ॥ ५२९ ॥ स तु तान् शृङ्खलाप्रान्तविलग्नान् कीटकानिव । ताम्बूलभक्षणव्याजादाकर्षत्येकहेलया ॥ ५३० ॥ १. मुख्यानां राज्ञां षोडश सहस्त्रा: कन्या: अन्याश्च षोडश इति न द्वयोर्विरोध: यतः अन्तकृति सूत्रे देवीसहस्साणमिति षष्ठाड़े च महिलासहस्साणमिति स्पष्टो विभागः ।

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738