Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
621
तिन्दुको ज्ञानवृक्षः स्यादशीतिधनुरुच्छ्रितम् । वपुः षट्सप्ततिश्चोक्ता: प्रभोर्गणभृत: श्रुते ॥ ५३७ ॥ प्रभोश्चतुरशीतिश्च, सहस्राणि मुमुक्षवः । लक्षमेकं च साध्वीनां, सहस्रत्रितयाधिकम् ॥ ५३८ ॥ श्राद्धा लक्षद्धयमथैकोनाशीतिः सहस्रकाः । चतुर्लक्ष्यष्टचत्वारिंशत्सहस्राण्युपासिकाः ॥ ५३९ ॥ शतानि पञ्चषष्टिश्चाभूवन्निःशेषवेदिनाम् । षट् सहस्राणि शमिनां मन:पर्यायवेदिनाम् ॥ ५४० ॥ स्फुरद्वैक्रियलब्धीनामेकादश सहस्रका: । सहस्रा वादिनां पञ्चावधिज्ञानभृतां च षट् ॥ ५४१ ॥ सच्चतुर्दशपूर्वाणां, शतान्यासंस्त्रयोदश । कौस्तुभो मुख्यगणभृद्धारिणी च प्रवर्तिनी ॥ ५४२ ॥ त्रिपृष्ठवासुदेवोऽभूत्प्रभुभक्तनृपः प्रभोः । यक्षश्च मनुजाभिख्य, ईश्वराख्यो मतान्तरे ॥ ५४३॥ स त्रिनेत्रः श्वेतवर्णो, वृषारूढश्चतुर्भुजः । मातुलिङ्गगदायुक्त, सदक्षिणकरद्वयः ॥ ५४४ ॥ नकुलं चाक्षसूत्रं च, दधद्धामकरद्धये । श्रियं श्रेयांसभक्तानां, वितनोति समीहिताम् ॥ ५४५॥ श्रीवत्साख्या प्रभोर्दैवी, मानवी वा मतान्तरे । सिंहासीना गौरवर्णा, सा निर्दिष्टा चतुर्भुजा ॥ ५४६ ॥ धत्ते दक्षिणयोः पाण्योर्वरदं मुद्गरं च सा । धत्ते च वामयोः पाण्योः, क्रमात्कलशमशम् ॥ ५४७ ॥
इति श्रीश्रेयासः ॥ विजये मङ्गलावत्यां, पुष्करप्राग्विदेहगे । सद्ररत्नसंचयापुर्या, राजा पद्मोत्तरोऽभवत् ॥ ५४८ ॥ गुरोः श्रीवज्रनाभस्य, पार्श्वे स प्राप्य संयमम् । सुरोऽभूत्प्राणतस्वर्ग, विंशत्यर्णवजीवितः ॥ ५४९ ॥ चंपापुर्यामङ्गदेशे, वसुपूज्यमहीपतेः । राज्या जयायास्तनुजो, वासुपूज्यस्ततोऽभवत् ॥ ५५० ॥ उज्ज्वला नवमी ज्येष्ठे, भूतेष्टा फाल्गुनेऽशितिः । फाल्गुनेमावसी माघे, द्वितीया च समुज्ज्वला ॥ ५५१ ॥ शुक्लाऽऽषाढस्य भूतेष्टा, कल्याणकदिना: प्रभोः । आहिर्बुजं पञ्चमे भं, चतुर्पु शततारिका ॥ ५५२ ॥ दिनानि विंशतिर्मासाश्चाष्टौ गर्भस्थितिः प्रभोः । राशि: कुम्भो लाञ्छनं च, महिषः किल कीर्तितः ॥ ५५३ ॥ पूज्यते वसुभिः शरैर्वासुपूज्यः स्मृतस्ततः । वसुपूज्यनृपापत्यमिति वा तादृशाह्वयः ॥ ५५४ ॥ द्विसप्तत्यब्दलक्षोनैश्चतुष्पञ्चाशताऽब्धिभिः । जन्माभूदासुपूज्यस्य, श्रीमच्छ्रेयांसनिर्वृतः ॥ ५५५ ॥ षट्चत्वारिंशदब्धीनां, शेषस्तुर्यारके तदा । वेदनाग (८४) सहस्राढ्यबाणर्तु (६५) लक्षवर्षयुक् ॥ ५५६ ॥ अष्टादशाब्दलक्षाणि, कुमारत्वेऽवसद्धिभुः । ततः प्रपेदे चारित्रं, पृथिवीशिबिकां श्रितः ॥ ५५७ ॥ चतुष्पञ्चाशदब्दानां, लक्षाणि व्रतमादधौ । द्विसप्तत्यब्दलक्षायुर्धनुस्सप्ततिमुच्छ्रितः ॥ ५५८ ॥ महापुरे सुनन्दाख्यः, प्रथमां पारणां ददौ । छाास्थ्यमेको मासोऽभूद, ज्ञानद्रुः पाटलाभिधः ॥ ५५९ ॥ जगत्प्रभोर्गणभृतः, षट्षष्टिः साधवः पुनः । द्विसप्ततिसहस्राणि, साध्वीनां लक्षमेव च ॥ ५६० ॥ सहस्रा: पञ्चदश च, ढे लक्षे श्रावकोत्तमाः । चतुर्लक्षी श्राविकाणां, षट्त्रिंशच्च सहस्रकाः ॥ ५६१ ॥ सर्वज्ञानां सहस्राः षट्, मनोज्ञानवतामपि । अवधिज्ञानिनां पञ्च, सहस्राः सचतुःशताः ॥ ५६२ ॥

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738