Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
624
लसबैक्रियलब्धीनां, सहस्राण्यष्ट जज्ञिरे । द्वाभ्यां शताभ्यामधिका, त्रिसहस्री च वादिनाम् ॥ ६१२ ॥ यशोनामाद्यगणभृत्पद्माख्या च प्रवर्तिनी । पुरुषोत्तमो विष्णुश्च, सदा चरणसेवकः ॥ ६१३ ॥ दधत्पद्मखड्गपाशानपसव्ये करत्रये । नकुलं फलकं चाक्षसूत्रं वामकरत्रये ॥ ६१४ ॥ पातालयक्षस्त्रिमुखो, रक्तो मकरवाहनः । षड्भुजः कुरुते प्रीतिमनन्तप्रभुसेविनाम् ॥ ६१५ ॥ आदधाना खड्गपाशी, वामेतरकरदये । वामे करद्वये शश्वद्दधाना फलकाङ्कशौ ॥ ६१६ ॥ पद्मासना गौरवर्णा, देव्यकशा चतुर्भुजा । अनन्तप्रभुभक्तानां, दत्तेऽनन्तां सुखश्रियम् ॥ ६१७ ॥
इत्यनंतजित् ॥ भारते भद्दिलपुरे, धातकीखण्डमण्डने । नृपो दृढरथोऽसौ च, गुरोविमलवाहनात् ॥ ६१८ ॥ आदाय संयमं जज्ञे, विजयेऽनुत्तरे सुरः । द्वात्रिंशदर्णवायुष्कस्ततः शून्याख्यनीति ॥ ६१९ ॥ पुरे रत्नपुरे भानोर्नृपस्य तनयोऽभवत् । सुव्रतायाः कुक्षिरत्नं, धर्मनाथो जिनेश्वरः ॥ ६२० ॥ वैशाख्ने सप्तमी शुक्ला, तृतीया माघजोज्ज्वला । माघे त्रयोदशी शुक्ला, तथा पौषस्य पूर्णिमा ॥ ६२१ ॥ ज्येष्ठस्य पञ्चमी शुक्ला, कल्याणकदिनाः प्रभोः । पुष्यं च पञ्चस्वप्येषु, भं राशि: कर्क एव च ॥ ६२२ ॥ अनन्तस्वामिनिर्वाणाच्चतुर्भिः सागरोपमैः । जातो दशाब्दलक्षोनैः, श्रीधर्मो जगदीश्वरः ॥ ६२३ ॥ शिष्यन्ते स्म तदा तुर्यारकस्याम्भोधयस्त्रयः । पञ्चषष्टिश्चाब्दलक्षा, वेदनागसहस्रकाः ॥ ६२४ ॥ स्वयं धर्मस्वभावत्वाद्गर्भस्थे वा भवद्भिभौ । माताऽतिधार्मिकी तस्माद्धर्मनाथ इति स्मृतः ॥ ६२५ ॥ देहोच्छ्रय: पञ्चचत्वारिंशच्चापमितः स्मृतः । वज्रं च लाञ्छनं वर्षलक्षाणि दश जीवितम् ॥ ६२६ ॥ वर्षलक्षद्वयं सार्द्ध, कुमारत्वे व्रतेऽपि च । राज्ये पुनः प्रभुः पञ्चवर्षलक्षाण्यपूरयत् ॥ ६२७ ॥ शिबिका नागदत्ताख्या, छाग्रस्थ्यं मासयोयम् । धर्मसिंहः सौमनसग्रामेऽदादाद्यपारणाम् ॥ ६२८ ॥ ज्ञानावृक्षश्च निर्दिष्टो, दधिपर्ण इति प्रभोः । द्विचत्वारिंशदादिष्टाः, श्रीजिनस्य गणाधिपाः ॥ ६२९ ॥ चतुःषष्टिः सहस्राणि, संयतानां जिनेशितुः । तथा सहस्रा द्वाषष्टिः, साध्वीनां सचतुःशताः ॥ ६३० ॥ चतुस्सहस्राभ्यधिके, द्वे लक्षे श्राद्धपुङवाः । चतुर्लक्षी श्राविकाणां, सहस्रश्च त्रयोदश ॥ ६३१ ॥ शतानि पञ्चचत्वारिंशत्केवलजुषां विभोः । तावन्त्येव शतान्येवं, मनःपर्यायिणामपि ॥ ६३२ ॥ त्रयोऽवधिज्ञानभाजां, सहस्राः षट्शताधिकाः । वर्यवैक्रियलब्धीनां, सहस्रा: सप्त कीर्तिताः ॥ ६३३ ॥ शतानि नव चोक्तानि, सच्चतुर्दशपूर्विणाम् । वादिनां च सहस्र दे, शतैरष्टभिरन्विते ॥ ६३४ ॥ अरिष्टो मुख्यगणभृत्, शिवार्या च प्रवर्तिनी । विष्णुः पुरुषसिंहश्च, नृपश्चरणसेवकः ॥ ६३५ ॥ बीजपूराभयगदास्त्रिषु दक्षिणपाणिषु । गदापद्माक्षनकुलान्, दधरामेषु च त्रिषु ॥ ६३६ ॥ त्रिमुखः किन्नरो यक्षो, रक्ताङ्गः कूर्मवाहन: । षड्भुजोऽभीष्टमाधत्ते, श्रीधर्मप्रभुसेविनाम् ॥ ६३७ ॥

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738