Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
630
समेतान् युगपत्पाणिग्रहाय प्रतिबोध्य च । स्वर्णवप्रतिमोपायात्सार्द्ध प्रावाजयत्प्रभुः ॥७६० ॥ जयन्ती शिबिका विश्वसेनोऽदादाद्यपारणाम् । मिथिलानगरीवासी, अशोको ज्ञानपादपः ॥७६१॥ अष्टाविंशतिरादिष्टाः, स्वामिन्या गणधारिणः । चत्वारिंशत्सहस्राणि, साधूनां विशदात्मनाम् ॥ ७६२ ॥ साध्वीनां पञ्चपञ्चाशत्सहस्रा: कीर्तिताः श्रुते । श्रावकाणां लक्षमेकं, सत्यशीतिसहस्रकम् ॥ ७६३ ॥ त्रिलक्षी श्राविकाणां च, ससप्ततिसहस्रकाः । एवं चतुर्विधः संघ:, सद्गुणाढ्यः प्रभोरभूत् ॥ ७६४ ॥ सर्वज्ञानां सहने दे, श्रीमल्लेर्दिशताधिके । मनोविदां सहस्रं च, सार्द्धसप्तशताधिकम् ॥ ७६५ ॥ द्वाविंशतिं शतान्याहुरवधिज्ञानशालिनाम् । शतानि साष्टषष्टीनि, षट् चतुर्दशपूर्विणाम् ॥ ७६६ ॥
___ अत्रेयं मनोज्ञानिनामवधिज्ञानिनां संख्या सप्ततिशतस्थानकाभिप्रायेण, षष्ठाङ्गे त्वष्टशतानि मनोविदां, वे सहने चावधिज्ञानिनां, तुर्याङ्गे तु सप्तपञ्चाशच्छतानि मनोविदामेकोनषष्टिश्च
शतान्यवधिज्ञानिनामुक्तानीति ज्ञेयं । सवैक्रियाणामेकोनत्रिंशतं प्रोचिरे शतान् । शतैश्चतुर्भिः सहितं, सहस्रं वादिनां मतम् ॥ ७६७ ॥ भिषम्ज्येष्ठो गणी बंधुमती चाभूत्प्रवर्तिनी । अजिताख्यो महीपालोऽभवद्भक्तो जगत्प्रभोः ॥ ७६८ ॥ वरदं परशुं शूलमभयं दक्षिणे दधत् । दोष्णां चतुष्टये वामे, पुनः पाणिचतुष्टये ॥ ७६९ ॥ बीजपूरं तथा शक्तिं, मुद्गरं चाक्षसूत्रकम् । दधानोऽष्टभुजो हस्तिवाहनश्चतुराननः ॥७७० ॥ इन्द्रायुधयुतिर्यक्षः, कूबर: कुरुते श्रियम् । श्रीमल्लिनाथभक्तानां, कुबेरोऽसौ मतांतरे ॥७७१ ॥ वरदं चाक्षसूत्रं च, या दक्षिणकरद्धये । बीजपूरं तथा शक्तिं, दत्ते वामकरद्वये ॥ ७७२ ॥ पद्मासना श्यामवर्णा, सा वैरोट्या चतुर्भुजा । पिपर्ति प्रार्थितं प्रीता, श्रीमल्लिजिनसेवनात् ॥ ७७३ ॥
इति श्रीमल्लिः ॥ शिवकेतुरभूत्पूर्वं, सौधर्म त्रिदशस्ततः । ततः कुबेरदत्तोऽथ, सुर: स्वर्ग तृतीयके ॥७७४ ॥ वज्रकुण्डलनामाथ, ब्रह्मस्वर्ग सुरस्ततः । ततोऽस्मिन् भरतक्षेत्रे, चंपापुर्यां रमाजुषि ॥ ७७५ ॥ नृपः श्रीवर्म (ब्रहा) नामाऽसौ, सुनंदगुरुसन्निधौ । प्रव्रज्य परमायुष्को, देवोऽभूदपराजिते ॥७७६ ॥ ततो मगधदेशेऽभूत्पुरे राजगृहे जिनः । पद्मावतीकुक्षिजन्मा, सुमित्रनृपतेः सुतः ॥७७७ ॥ पौर्णमासी श्रावणस्य, कृष्णा ज्येष्ठस्य चाष्टमी । फाल्गुने द्वादशी शुक्ला, द्वादशी फाल्गुनेऽसिता ॥ ७७८ ॥ कृष्णा च ज्येष्ठनवमी, कल्याणकदिना अमी । एषु सर्वेषु नक्षत्रं, निर्दिष्टं श्रवणाह्वयम् ॥७७९ ॥ नव गर्भस्थितिर्मासाः, प्रभोरष्टदिनाधिकाः । कूर्मोऽडो मकरो राशिर्धनुर्विंशतिरुच्छ्रयः ॥ ७८० ॥ प्रभौ गर्भस्थिते माता, मुनिवत् सुव्रताऽभवत् । स्वयं च सुव्रतस्तस्मान्नाम्नाऽर्हन्मुनिसुव्रतः ॥ ७८१ ॥ चतुष्पञ्चाशता वर्षलक्षैः श्रीमल्लिनिर्वृतेः । त्रिंशद्वर्षसहस्रोनैर्जन्माभूत्सुव्रतप्रभोः ॥ ७८२ ॥

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738