Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
629
शतास्त्रिसप्ततिश्योक्ता, बिभ्रतां वैक्रियश्रियम् । वादिनां षोडश शता:, शिष्टैर्व्यक्तीकृताः श्रुते ॥ ७३५ ॥ कुम्भो गणभृतां मुख्यो, रक्षिताख्या प्रवर्तिनी । सुभूमनामा नृपतिः, सदा चरणसेवकः ॥ ७३६ ॥ बीजपूरं शरं खड्गं, मुद्गरं पाशकं तथा । अभयं च क्रमादिभ्रत्, षट्सु दक्षिणपाणिषु ॥७३७ ॥ दधानो नकुलं चापं, फलकं शूलमधेशम् । अक्षसूत्रं च वामेषु, करेषु षट्स्वपि क्रमात् ॥ ७३८ ॥ त्रिलोचन: श्यामवर्णः, षडास्यः शङ्खवाहनः । स द्वादशभुजो यक्षेन्द्राख्यो यक्षो हरप्रभोः ॥ ७३९ ॥ मातुलिङ्गोत्पलोपेतसद्दक्षिणकरद्वया । पद्माक्षसूत्रसंयुक्तावामवामकरद्वया ॥७४० ॥ देवी श्रीधारणी नीलवर्णा पद्मावरासना । चतुर्भुजा क्षिणोत्यारमरस्वाम्यहिसेविनाम् ॥७४१ ॥
इति श्रीअरः ॥ विजये सलिलावत्यां, जम्बूद्धीपस्य मण्डने । प्रत्यग्विदेहे पूर्वीतशोका तत्राभवन्नृपः ॥७४२ ॥ नाम्ना महाबल: षड्भिर्मित्रैर्युक्ताः स संयमम् । वरधर्मर्षितः प्राप्य, मनस्येवमचिन्तयत् ॥ ७४३ ॥
इति षष्टाङ्गाभिप्रायः, सप्ततिशतस्थानके तु मल्लेः प्राग्भवे वैश्रमण इति नाम श्रूयते । [श्लो. ४६] प्रव्रज्याऽवसरे स्नेहातिरेकादनुयायिभिः । तुल्यं कार्यं तपोऽस्माभिरिति संधाविधायिभिः ॥ ७४४ ॥ मित्रैरमीभिः सदृशं, करिष्यामि तपो यदि । तुल्य एव भविष्यामि, तदाऽमीभिर्भवान्तरे ॥ ७४५ ॥ तत: केनाप्युपायेन, करोम्येभ्यस्तपोऽधिकम् । ज्येष्ठो येन भवाम्यत्रामुत्राप्येभ्यस्तपोबलात् ॥ ७४६ ॥ ततो वृथा व्यथाशंसी, मायया वर्द्धयंस्तपः । मुधा बबन्ध स्त्रीवेदं, धिङ्मायां स्वोपधातिनीम् ॥ ७४७ ॥ अर्जितार्हत्पदः स्थानविंशत्याऽऽराधितैस्ततः । मित्रैस्सह जयन्तेऽभूत्परमस्थितिकः सुरः ॥७४८ ॥ मिथिलायां विदेहेषु, तत: कुम्भमहीपतेः । कुक्षौ राज्याः प्रभावत्याः, पुत्रीत्वेनोदपद्यत ॥ ७४९ ॥ जेत्री मोहादिमल्लाना, ततो मल्लिरिति श्रुता । मातुर्वा माल्यशय्यायां, दोहदात्तादृशावया ॥७५० ॥ चतुर्थी फाल्गुने शुक्ला, मार्गे चैकादशी सिता । मार्ग एकादशी शुभ्रा, मार्गे चैकादशी सिता ॥ ७५१ ॥ फाल्गुने द्वादशी शुभ्रा, कल्याणकदिना अमी । चतुर्वेष्वश्विनी धिष्ण्यं, भरणी पञ्चमे पुनः ॥ ७५२ ॥ प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिकाः । राशिमषो भगवत्याः, कुम्भो लक्ष्म प्रकीर्तितम् ॥ ७५३ ॥ पञ्चपञ्चाशता वर्षसहसैरूनके गते । सहस्र वर्षकोटीनां, निर्वाणात् श्रीअरप्रभोः ॥७५४ ॥ जन्म मल्लिजिनस्याभूच्छेषं तुर्यारके तदा । जिनायुः शरदां लक्षाः, सहसाच पुरोदिताः ॥ ७५५ ॥ शरच्छतं कुमारत्वे, व्रते नवशताधिकाः । चतुष्पञ्चाशत्सहस्रा, अहोरात्रमकेवली ॥७५६ ॥ सहस्राः पञ्चपञ्चाशच्छरदां सर्वजीवितम् । समुच्छ्रयः शरीरस्य, धनुषां पञ्चविंशतिः ॥७५७ ॥ अयोध्यानगरीनेता, चम्पावाराणसीनृपौ । श्रावस्तीहस्तिनागेशौ, काम्पील्यपुरनायकः ॥७५८ ॥ एतान् प्राम्जन्मसुहृदो, विज्ञातस्वामिनीगुणान् । चित्रकृत्प्रमुखोदन्तैर्भूरिस्नेहवशीकृतान् ॥ ७५९ ॥

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738