________________
629
शतास्त्रिसप्ततिश्योक्ता, बिभ्रतां वैक्रियश्रियम् । वादिनां षोडश शता:, शिष्टैर्व्यक्तीकृताः श्रुते ॥ ७३५ ॥ कुम्भो गणभृतां मुख्यो, रक्षिताख्या प्रवर्तिनी । सुभूमनामा नृपतिः, सदा चरणसेवकः ॥ ७३६ ॥ बीजपूरं शरं खड्गं, मुद्गरं पाशकं तथा । अभयं च क्रमादिभ्रत्, षट्सु दक्षिणपाणिषु ॥७३७ ॥ दधानो नकुलं चापं, फलकं शूलमधेशम् । अक्षसूत्रं च वामेषु, करेषु षट्स्वपि क्रमात् ॥ ७३८ ॥ त्रिलोचन: श्यामवर्णः, षडास्यः शङ्खवाहनः । स द्वादशभुजो यक्षेन्द्राख्यो यक्षो हरप्रभोः ॥ ७३९ ॥ मातुलिङ्गोत्पलोपेतसद्दक्षिणकरद्वया । पद्माक्षसूत्रसंयुक्तावामवामकरद्वया ॥७४० ॥ देवी श्रीधारणी नीलवर्णा पद्मावरासना । चतुर्भुजा क्षिणोत्यारमरस्वाम्यहिसेविनाम् ॥७४१ ॥
इति श्रीअरः ॥ विजये सलिलावत्यां, जम्बूद्धीपस्य मण्डने । प्रत्यग्विदेहे पूर्वीतशोका तत्राभवन्नृपः ॥७४२ ॥ नाम्ना महाबल: षड्भिर्मित्रैर्युक्ताः स संयमम् । वरधर्मर्षितः प्राप्य, मनस्येवमचिन्तयत् ॥ ७४३ ॥
इति षष्टाङ्गाभिप्रायः, सप्ततिशतस्थानके तु मल्लेः प्राग्भवे वैश्रमण इति नाम श्रूयते । [श्लो. ४६] प्रव्रज्याऽवसरे स्नेहातिरेकादनुयायिभिः । तुल्यं कार्यं तपोऽस्माभिरिति संधाविधायिभिः ॥ ७४४ ॥ मित्रैरमीभिः सदृशं, करिष्यामि तपो यदि । तुल्य एव भविष्यामि, तदाऽमीभिर्भवान्तरे ॥ ७४५ ॥ तत: केनाप्युपायेन, करोम्येभ्यस्तपोऽधिकम् । ज्येष्ठो येन भवाम्यत्रामुत्राप्येभ्यस्तपोबलात् ॥ ७४६ ॥ ततो वृथा व्यथाशंसी, मायया वर्द्धयंस्तपः । मुधा बबन्ध स्त्रीवेदं, धिङ्मायां स्वोपधातिनीम् ॥ ७४७ ॥ अर्जितार्हत्पदः स्थानविंशत्याऽऽराधितैस्ततः । मित्रैस्सह जयन्तेऽभूत्परमस्थितिकः सुरः ॥७४८ ॥ मिथिलायां विदेहेषु, तत: कुम्भमहीपतेः । कुक्षौ राज्याः प्रभावत्याः, पुत्रीत्वेनोदपद्यत ॥ ७४९ ॥ जेत्री मोहादिमल्लाना, ततो मल्लिरिति श्रुता । मातुर्वा माल्यशय्यायां, दोहदात्तादृशावया ॥७५० ॥ चतुर्थी फाल्गुने शुक्ला, मार्गे चैकादशी सिता । मार्ग एकादशी शुभ्रा, मार्गे चैकादशी सिता ॥ ७५१ ॥ फाल्गुने द्वादशी शुभ्रा, कल्याणकदिना अमी । चतुर्वेष्वश्विनी धिष्ण्यं, भरणी पञ्चमे पुनः ॥ ७५२ ॥ प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिकाः । राशिमषो भगवत्याः, कुम्भो लक्ष्म प्रकीर्तितम् ॥ ७५३ ॥ पञ्चपञ्चाशता वर्षसहसैरूनके गते । सहस्र वर्षकोटीनां, निर्वाणात् श्रीअरप्रभोः ॥७५४ ॥ जन्म मल्लिजिनस्याभूच्छेषं तुर्यारके तदा । जिनायुः शरदां लक्षाः, सहसाच पुरोदिताः ॥ ७५५ ॥ शरच्छतं कुमारत्वे, व्रते नवशताधिकाः । चतुष्पञ्चाशत्सहस्रा, अहोरात्रमकेवली ॥७५६ ॥ सहस्राः पञ्चपञ्चाशच्छरदां सर्वजीवितम् । समुच्छ्रयः शरीरस्य, धनुषां पञ्चविंशतिः ॥७५७ ॥ अयोध्यानगरीनेता, चम्पावाराणसीनृपौ । श्रावस्तीहस्तिनागेशौ, काम्पील्यपुरनायकः ॥७५८ ॥ एतान् प्राम्जन्मसुहृदो, विज्ञातस्वामिनीगुणान् । चित्रकृत्प्रमुखोदन्तैर्भूरिस्नेहवशीकृतान् ॥ ७५९ ॥