SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ 628 षष्टिः सहस्राः साधूनां, साध्वीनां षट्शताधिकाः । श्रावकाणां लक्षमेकोनाशीतिश्च सहस्रका: ॥७०९॥ लक्षास्तिस्रः श्राविकाणां, सैकाशीतिसहसकाः । द्वात्रिंशद् द्वाविंशतिर्वा, केवलज्ञानिनां शताः ॥ ७१० ॥ त्रयस्त्रिंशच्छताश्चत्वारिंशा मानसवेदिनाम् । अवधिज्ञानभाजां च, शतानि पञ्चविंशतिः ॥ ७११ ॥ सच्चतुर्दशपूर्वाणां, शताः षट् सप्ततिस्पृशः । शतान्यथैकपञ्चाशत्सबैक्रियजुषामिह ॥७१२ ॥ वादिनां च सहसे दे, शम्बो गणधरोऽग्रिमः । प्रवर्तिनी दामिनी च, कुबेरो भक्तभूपतिः ॥ ७१३ ॥ गंधर्वयक्षः श्यामाङ्गो, हंसगामी चतुर्भुजः । अपसव्ये करद्वन्द्धे, दधदरदपाशकौ ॥७१४ ॥ मातुलिङ्गाङ्कुशौ वामे, दधानः पाणियामले । श्रीकुंथुनाथभक्तानां, समर्थयति वाञ्छितम् ॥ ७१५ ॥ बीजपूरकशूलाढ्यसद्दक्षिणकरद्वया । मुसण्ढिपद्मसंशोभिवाहमस्ताम्बुजदया ॥७१६ ॥ चतुर्भुजाऽच्युता देवी, बलाख्या च मतान्तरे । मयूरवाहना स्वर्णद्युतिः शं कुरुते सताम् ॥ ७१७ ॥ इति श्रीकुंथुनाथ: ॥ जम्बूद्वीपे प्राग्विदेहे, वत्साख्ये विजये नृपः । सुसीमायां धनपतिः, प्रव्रज्य संवराद्गुरोः ॥ ७१८ ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थ निर्जरोऽभवत् । ततः कुरुषु देशेषु, नगरे हस्तिनापुरे ॥७१९ ॥ सुदर्शनस्य नृपतेर्देवीकुक्षिसमुद्भवः । अरनामाऽभवन्नन्द्यावर्ताकोऽष्टादशो जिनः ॥ ७२० ॥ द्वितीया फाल्गुने शुक्ला, मार्गे च दशमी सिता । उज्ज्वलैकादशी मार्ग, द्वादशी कार्तिके सिता ॥ ७२१ ॥ मार्गे च दशमी शुक्ला, कल्याणकदिना इमे । एषु पञ्चसु नक्षत्रं, रेवती परिकीर्तितम् ॥ ७२२ ॥ अष्टघसाधिका मासा, नव गर्भस्थितिर्विभोः । राशिमीनस्तथा त्रिंशच्चापानि वपुरुच्छ्रयः ॥ ७२३ ॥ वंशादिवृद्धिकरणादरो नाम्ना जिनोऽभवत् । महारत्नाकरस्वप्नानुसाराद्धा तथाऽभिधः ॥ ७२४ ॥ पल्योपमस्य पादेन, न्यूनेन शरदामिह । एककोटिसहस्रेण, वेदनाग सहस्रकैः ॥ ७२५ ॥ श्रीकुंथुस्वामिनिर्वाणाज्जन्माभवदरप्रभोः । तदा तुर्यारउब्दकोटिसहस्रमवशिष्यते ॥ ७२६ ॥ पूर्वोक्तैः शरदां लक्षैः, सहनैश्च समन्वितम् । युक्तं चामुष्ककालेन, श्रीमदष्टादशार्हतः ॥ ७२७ ॥ अपूरयत्कुमारत्वे, सहस्राण्येकविंशतिम् । वर्षाणां मण्डलेशत्वे, चक्रित्वे संयमेऽपि च ॥ ७२८ ॥ शरत्सहस्रांश्चतुरशीतिमेवमपालयत् । आयुः सर्वं तत्र वर्षत्रयं छद्मस्थता विभोः ॥ ७२९ ॥ शिबिका वैजयन्त्याघभिक्षा राजुपरे ददौ । नाम्नाऽपराजितभूताख्यस्तु ज्ञानतरुः प्रभोः ॥ ७३० ॥ त्रयस्त्रिंशद्गणभृतः, पञ्चाशत्संयतात्मनाम् । सहस्राः संयतीनां च, निर्दिष्टाः षष्टिरागमे ॥ ७३१ ॥ एकं लक्षं सहसाश्चतुरशीतिरूपासका: । लक्षत्रयं श्राविकाणां, दासप्ततिसहस्रयुक् ॥ ७३२ ॥ शतान्यष्टाविंशतिच, केवलज्ञानशालिनाम् । द्धे सहमे शताः पञ्चैकपञ्चाशा मनोविदाम् ॥ ७३३ ॥ अवधिज्ञानिनां द्वे च, सहसे षट्शताधिके । शतानि षट् दशाढ्यानि, सच्चतुर्दशपूर्विणाम् ॥ ७३४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy