SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ 627 ६८७ ॥ नन्दीनामा ज्ञानवृक्षः, प्रज्ञप्तोऽस्य जिनेशितुः । षट्त्रिंशदेव गणभृद्धरा भगवतः स्मृताः ॥ ६८४ ॥ इदं गणधरमानमावश्यकानुसारेण, समवायाङ्गे तु श्रीशान्तेर्नवतिर्गणधरा इति दृश्यते. द्वाषष्टिश्च सहस्राणि साधवः शुद्धसंयमाः । संयतीनां चैकषष्टिः, सहस्राः षट्शताधिकाः ॥ ६८५ ।। श्रावकाणां सनवतिसहस्रं लक्षयोर्द्धयम् । श्राविकाणां त्रिलक्ष्याढ्या, त्रिनवत्या सहस्रकैः ॥ ६८६ ॥ सर्वज्ञानां सहस्राश्च चत्वारस्त्रिशताधिकाः । शतानि चत्वारिंशच्च, मनः पर्यायशालिनाम् ॥ सहस्राणि त्रीण्यभूवन्नवधिज्ञानधारिणाम् । अष्टौ शतानि प्रोक्तानि, सच्चतुर्दशपूर्विणाम् ॥ ६८८ ॥ बिभ्रतां वैक्रियां लब्धि, सहस्राः षण्महात्मनाम् । वादिनां च सहसे द्वे, निर्दिष्टे सचतुःशते ॥ ६८९ ॥ जीवो दृढस्थस्याथ, च्युत्वा सर्वार्थसिद्धित: । प्रथमः प्रथमानश्रीः, श्रीशान्तेर्योऽङ्गजोऽभवत् ।। ६९० ।। गणाधिपाग्रणीः सोऽभूच्चक्रायुध इति प्रभोः । प्रवर्तिनी च सुमतिर्भक्तः कोणाचलो नृपः ।। ६९१ ॥ वराहवाहन: क्रोडवदनः श्यामलद्युतिः । बीजपूरकसत्पद्मयुग्दक्षिणकरद्वयः ॥ ६९२ ।। नकुलं चाक्षसूत्रं च, दधद्वामकरद्वये । यक्षो विजयते दक्षो, गरुडाख्यश्चतुर्भुजः ।। ६९३ ॥ पुस्तकोत्पलसंयुक्तसद्दक्षिणकरद्वया । कमण्डलुं च कमलं, दधत्यन्यकरद्धये ।। ६९४ ।। पद्मासना चतु: पाणिर्निर्वाणी कनकच्छविः । श्रीशान्तिनाथभक्तानां कुरुते मङ्गलावलीम् ॥ ६९५ ।। इति श्रीशान्तिः ॥ आवर्त्तनाम्नि विजये, जम्बूद्वीपस्य मण्डने । प्राग्विदेहे खड्गिपुर्यां नृपः सिंहायोऽभवत् ॥ ६९६ ॥ स संवरगुरोः पार्श्वे, प्रतिपद्य शुभव्रतम् । त्रयत्रिंशत्सागरायुः, सर्वार्थे त्रिदशोऽभवत् ॥ ६९७ ॥ कुरुदेशे गजपुरे, ततः सूरमहीपतेः । सुतोऽभूत्कुन्थुनामाऽर्हन्, श्रीदेवीकुक्षिमौक्तिकम् ॥ ६९८ ॥ श्रावणे नवमी कृष्णा, राधे कृष्णा चतुर्दशी । चैत्रे च पञ्चमी कृष्णा, तृतीया च मघोः सिता ॥ ६९९ ॥ वैशाखकृष्णप्रतिपत्, कल्याणकदिनाः प्रभोः । नक्षत्रं कृत्तिकासंज्ञं, पञ्चस्वप्येषु कीर्त्तितम् ॥ ७०० ॥ नव गर्भस्थितिर्मासा:, प्रभोः पञ्चदिनाधिकाः । पञ्चत्रिंशत्कार्मुकाणि, ख्यातो देहोच्छ्रयः प्रभोः ।। ७०१ ॥ मेष लक्ष्म वृष राशि:, स्तूपो यद्रत्नजो भुवि । मात्रा निरीक्षितः स्वप्ने, ततः कुन्थुरिति श्रुतः ॥ ७०२ ॥ श्रीशान्तिनाथनिर्वाणात्पल्यार्द्धेनाभवत्प्रभुः । श्रीकुन्थुः पञ्चनवतिसहस्राब्दोनताजुषा ॥ ७०३ ॥ पादः पल्योपमस्यैकः, शेषस्तुर्यारके तदा । पञ्चषष्ट्या वर्षलक्षैः सहसैश्चोदितैर्युतः ॥ ७०४ ॥ त्रयोविंशतिमब्दानां, सहस्रान् पर्यपूरयत् । चतुर्व्वंशेषु प्रत्येकं सार्द्धसप्तशताधिकान् ॥ ७०५ ॥ कौमार्य मण्डलेशत्वे, चक्रित्वे संयमे च सः । सर्वायुः पञ्चनवतिः, सहस्राः शरदां प्रभोः ।। ७०६ ॥ विजया शिबिकाऽब्दानि, छाद्मस्थ्ये षोडश प्रभोः । प्रथमां पारणां व्याघ्रसिंहश्चक्रपुरे ददौ । ७०७ ॥ ज्ञानवृक्षश्च तिलकाभिधानः कीर्त्तितः प्रभोः । पञ्चत्रिंशद्गणभृतः, श्रीकुन्थुस्वामिनः स्मृताः ॥ ७०८ ॥ "
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy