SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ 626 गृहाण श्येन ! देहं मे, कृतार्थं जीवरक्षणात् । तृप्तिस्तवाभयं चास्य, भूयान्मम च निर्जरा ॥ ६६४ ॥ तं देहेऽपि गतस्नेहं, निस्संदेहं जिनागमे । नृपं वीक्ष्य दयावीरं, तुष्टस्तुष्टाव निर्जर: ॥ ६६५ ॥ साधु साधु महाधीर !, वीरकोटीर ! साम्प्रतम् । ईशानेशोऽनिशं स्तौति, सत्त्वं ते देवपर्षदि ॥ ६६६ ॥ शंसितोऽसि दयावीर !, यादृशः शूलपाणिना । ततः शतगुणोत्साहो, वीक्षितोऽसि परीक्षणे ॥ ६६७ ॥ खेदितोऽसि वृथा राजन्नपराधं क्षमस्व मे । इति ब्रुवाण: पुष्पाणां, वृष्टि हष्टस्ततान सः ॥ ६६८ ॥ प्रादुष्कृत्य स्वरूपं खं, सज्जीकृत्य च भूपतिम् । चमत्कारचलन्मौलि:, सुरः स्वर्ग जगाम सः ॥ ६६९ ॥ करुणावज्रायुधनाटके उत्तराध्ययनलघुवृत्तौ च वज्रायुधचक्रवर्तिभवेऽयं देवपरीक्षणादिर्व्यतिकर उक्तोऽस्तीति ध्येयं, तथा करुणावज्रायुधे परीक्षको दौ देवायुक्तौ इति ज्ञेयं । गुरोर्धनस्थात्प्राप्य, दीक्षां मेघरथो नृपः । मृत्वा सर्वार्थसिद्धेऽभूत्परमस्थितिकः सुरः ॥ ६७० ॥ जीवो दृढस्थस्यापि, भविष्यन् गणभृद्धिभोः । मृत्वा तत्रैव देवोऽभूच्च्युत्वा मेघरथोऽथ च ॥ ६७१ ॥ कुरुदेशशिरोरत्ने, पुरे श्रीहस्तिनापुरे । विश्वसेनस्य भूभर्तुः, पुत्रोऽभूदचिराङ्गजः ॥ ६७२ ॥ प्रभौ गर्भे समुत्पन्ने, शशामोपद्रवोऽखिले । देशे जनानां मार्यादिस्ततः शान्तिरिति स्मृतः ॥ ६७३ ॥ अथवा-शान्ति: स्यात्क्रोधविजयः, शान्तिर्वोपद्रवक्षयः । शान्तिः शान्तस्सो वा तत्प्रधानत्वात्तथाभिधः ॥ ६७४ ॥ भाद्रस्य सप्तमी श्यामा, ज्येष्ठे कृष्णत्रयोदशी । ज्येष्ठे चतुर्दशी कृष्णा, पौषे च नवमी सिता ॥ ६७५ ॥ ज्येष्ठे त्रयोदशी कृष्णा, कल्याणकदिना: प्रभोः । धिष्ण्यं च पञ्चस्वप्येषु, कीर्तितम् यमदैवतम् ॥ ६७६ ॥ नव मासाः स्थितिर्गर्भ, स्वामिनः षड्दिनाधिकाः । चत्वारिंशत्कार्मुकानि, प्रज्ञप्तो वपुरुच्छ्रयः ॥ ६७७ ॥ पादत्रयेण पल्यस्य, वर्षलक्षेण चोनितैः । त्रिभिः पयोधिभिः शान्तिधर्मनिर्वाणतोऽभवत् ॥ ६७८ ॥ पल्यपादत्रयी शेषा, तदा तुर्यारकेऽभवत् । पूर्वोक्तैः शरदां लक्षैः, सहनैश्च समन्विता ॥ ६७९॥ राशिमेषो मृगो लक्ष्म, वर्षलक्षं च जीवितम् । तुल्यैश्चतुर्भिर्भागैस्तत्पूरयामास विश्वजित् ॥ ६८० ॥ पञ्चविंशतिमब्दानां, सहस्राणि कुमारताम् । तावत्कालं च बुभुजे, मण्डलाधीशतामपि ॥ ६८१ ॥ पञ्चविंशतिमेवाब्दसहस्रान् सार्वभौमताम् । कालं तावन्तमेवायं, व्रतपर्यायमाश्रयत् ॥ ६८२ ॥ सर्वार्था शिबिका वर्षमेकं छद्मस्थता मता । सुमित्रो मन्दिरपुरे, पारणां प्रथमां ददौ ॥ ६८३ ॥ अत्रवर्षमेकं छद्मस्थता मता इत्यावश्यकापेक्षया, सप्ततिशतस्थानकापेक्षया च पाठः,-ननु ज्येष्ठासितचतुर्दश्या: पौषसितनवर्मी यावद्गणने साधिकाः सप्त मासाः स्युः, यदि चाधिकमास: संभवेत्तदापि साधिका अष्ट मासा एव स्युः, तत्कथं वर्षं संभवति छानस्थ्यकालमानमिति चेत्सत्यं । परम धिक्ये रूपं (पूर्ण) देयमिति गणितज्ञवचनानुवृत्त्येदमप्युक्तं भावीति संभाव्यते, ग्रन्थान्तरे तु तदनपेक्षणादधिकमासापेक्षणाच्च साधिकमासाष्टकसंभवे नव मासा अप्युक्ता दृश्यन्ते इति ध्येयं ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy