Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
627
६८७ ॥
नन्दीनामा ज्ञानवृक्षः, प्रज्ञप्तोऽस्य जिनेशितुः । षट्त्रिंशदेव गणभृद्धरा भगवतः स्मृताः ॥ ६८४ ॥ इदं गणधरमानमावश्यकानुसारेण, समवायाङ्गे तु श्रीशान्तेर्नवतिर्गणधरा इति दृश्यते. द्वाषष्टिश्च सहस्राणि साधवः शुद्धसंयमाः । संयतीनां चैकषष्टिः, सहस्राः षट्शताधिकाः ॥ ६८५ ।। श्रावकाणां सनवतिसहस्रं लक्षयोर्द्धयम् । श्राविकाणां त्रिलक्ष्याढ्या, त्रिनवत्या सहस्रकैः ॥ ६८६ ॥ सर्वज्ञानां सहस्राश्च चत्वारस्त्रिशताधिकाः । शतानि चत्वारिंशच्च, मनः पर्यायशालिनाम् ॥ सहस्राणि त्रीण्यभूवन्नवधिज्ञानधारिणाम् । अष्टौ शतानि प्रोक्तानि, सच्चतुर्दशपूर्विणाम् ॥ ६८८ ॥ बिभ्रतां वैक्रियां लब्धि, सहस्राः षण्महात्मनाम् । वादिनां च सहसे द्वे, निर्दिष्टे सचतुःशते ॥ ६८९ ॥ जीवो दृढस्थस्याथ, च्युत्वा सर्वार्थसिद्धित: । प्रथमः प्रथमानश्रीः, श्रीशान्तेर्योऽङ्गजोऽभवत् ।। ६९० ।। गणाधिपाग्रणीः सोऽभूच्चक्रायुध इति प्रभोः । प्रवर्तिनी च सुमतिर्भक्तः कोणाचलो नृपः ।। ६९१ ॥ वराहवाहन: क्रोडवदनः श्यामलद्युतिः । बीजपूरकसत्पद्मयुग्दक्षिणकरद्वयः ॥ ६९२ ।। नकुलं चाक्षसूत्रं च, दधद्वामकरद्वये । यक्षो विजयते दक्षो, गरुडाख्यश्चतुर्भुजः ।। ६९३ ॥ पुस्तकोत्पलसंयुक्तसद्दक्षिणकरद्वया । कमण्डलुं च कमलं, दधत्यन्यकरद्धये ।। ६९४ ।। पद्मासना चतु: पाणिर्निर्वाणी कनकच्छविः । श्रीशान्तिनाथभक्तानां कुरुते मङ्गलावलीम् ॥ ६९५ ।। इति श्रीशान्तिः ॥ आवर्त्तनाम्नि विजये, जम्बूद्वीपस्य मण्डने । प्राग्विदेहे खड्गिपुर्यां नृपः सिंहायोऽभवत् ॥ ६९६ ॥ स संवरगुरोः पार्श्वे, प्रतिपद्य शुभव्रतम् । त्रयत्रिंशत्सागरायुः, सर्वार्थे त्रिदशोऽभवत् ॥ ६९७ ॥ कुरुदेशे गजपुरे, ततः सूरमहीपतेः । सुतोऽभूत्कुन्थुनामाऽर्हन्, श्रीदेवीकुक्षिमौक्तिकम् ॥ ६९८ ॥ श्रावणे नवमी कृष्णा, राधे कृष्णा चतुर्दशी । चैत्रे च पञ्चमी कृष्णा, तृतीया च मघोः सिता ॥ ६९९ ॥ वैशाखकृष्णप्रतिपत्, कल्याणकदिनाः प्रभोः । नक्षत्रं कृत्तिकासंज्ञं, पञ्चस्वप्येषु कीर्त्तितम् ॥ ७०० ॥ नव गर्भस्थितिर्मासा:, प्रभोः पञ्चदिनाधिकाः । पञ्चत्रिंशत्कार्मुकाणि, ख्यातो देहोच्छ्रयः प्रभोः ।। ७०१ ॥ मेष लक्ष्म वृष राशि:, स्तूपो यद्रत्नजो भुवि । मात्रा निरीक्षितः स्वप्ने, ततः कुन्थुरिति श्रुतः ॥ ७०२ ॥ श्रीशान्तिनाथनिर्वाणात्पल्यार्द्धेनाभवत्प्रभुः । श्रीकुन्थुः पञ्चनवतिसहस्राब्दोनताजुषा ॥ ७०३ ॥ पादः पल्योपमस्यैकः, शेषस्तुर्यारके तदा । पञ्चषष्ट्या वर्षलक्षैः सहसैश्चोदितैर्युतः ॥ ७०४ ॥ त्रयोविंशतिमब्दानां, सहस्रान् पर्यपूरयत् । चतुर्व्वंशेषु प्रत्येकं सार्द्धसप्तशताधिकान् ॥ ७०५ ॥ कौमार्य मण्डलेशत्वे, चक्रित्वे संयमे च सः । सर्वायुः पञ्चनवतिः, सहस्राः शरदां प्रभोः ।। ७०६ ॥ विजया शिबिकाऽब्दानि, छाद्मस्थ्ये षोडश प्रभोः । प्रथमां पारणां व्याघ्रसिंहश्चक्रपुरे ददौ । ७०७ ॥ ज्ञानवृक्षश्च तिलकाभिधानः कीर्त्तितः प्रभोः । पञ्चत्रिंशद्गणभृतः, श्रीकुन्थुस्वामिनः स्मृताः ॥ ७०८ ॥
"

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738