Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 645
________________ 628 षष्टिः सहस्राः साधूनां, साध्वीनां षट्शताधिकाः । श्रावकाणां लक्षमेकोनाशीतिश्च सहस्रका: ॥७०९॥ लक्षास्तिस्रः श्राविकाणां, सैकाशीतिसहसकाः । द्वात्रिंशद् द्वाविंशतिर्वा, केवलज्ञानिनां शताः ॥ ७१० ॥ त्रयस्त्रिंशच्छताश्चत्वारिंशा मानसवेदिनाम् । अवधिज्ञानभाजां च, शतानि पञ्चविंशतिः ॥ ७११ ॥ सच्चतुर्दशपूर्वाणां, शताः षट् सप्ततिस्पृशः । शतान्यथैकपञ्चाशत्सबैक्रियजुषामिह ॥७१२ ॥ वादिनां च सहसे दे, शम्बो गणधरोऽग्रिमः । प्रवर्तिनी दामिनी च, कुबेरो भक्तभूपतिः ॥ ७१३ ॥ गंधर्वयक्षः श्यामाङ्गो, हंसगामी चतुर्भुजः । अपसव्ये करद्वन्द्धे, दधदरदपाशकौ ॥७१४ ॥ मातुलिङ्गाङ्कुशौ वामे, दधानः पाणियामले । श्रीकुंथुनाथभक्तानां, समर्थयति वाञ्छितम् ॥ ७१५ ॥ बीजपूरकशूलाढ्यसद्दक्षिणकरद्वया । मुसण्ढिपद्मसंशोभिवाहमस्ताम्बुजदया ॥७१६ ॥ चतुर्भुजाऽच्युता देवी, बलाख्या च मतान्तरे । मयूरवाहना स्वर्णद्युतिः शं कुरुते सताम् ॥ ७१७ ॥ इति श्रीकुंथुनाथ: ॥ जम्बूद्वीपे प्राग्विदेहे, वत्साख्ये विजये नृपः । सुसीमायां धनपतिः, प्रव्रज्य संवराद्गुरोः ॥ ७१८ ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थ निर्जरोऽभवत् । ततः कुरुषु देशेषु, नगरे हस्तिनापुरे ॥७१९ ॥ सुदर्शनस्य नृपतेर्देवीकुक्षिसमुद्भवः । अरनामाऽभवन्नन्द्यावर्ताकोऽष्टादशो जिनः ॥ ७२० ॥ द्वितीया फाल्गुने शुक्ला, मार्गे च दशमी सिता । उज्ज्वलैकादशी मार्ग, द्वादशी कार्तिके सिता ॥ ७२१ ॥ मार्गे च दशमी शुक्ला, कल्याणकदिना इमे । एषु पञ्चसु नक्षत्रं, रेवती परिकीर्तितम् ॥ ७२२ ॥ अष्टघसाधिका मासा, नव गर्भस्थितिर्विभोः । राशिमीनस्तथा त्रिंशच्चापानि वपुरुच्छ्रयः ॥ ७२३ ॥ वंशादिवृद्धिकरणादरो नाम्ना जिनोऽभवत् । महारत्नाकरस्वप्नानुसाराद्धा तथाऽभिधः ॥ ७२४ ॥ पल्योपमस्य पादेन, न्यूनेन शरदामिह । एककोटिसहस्रेण, वेदनाग सहस्रकैः ॥ ७२५ ॥ श्रीकुंथुस्वामिनिर्वाणाज्जन्माभवदरप्रभोः । तदा तुर्यारउब्दकोटिसहस्रमवशिष्यते ॥ ७२६ ॥ पूर्वोक्तैः शरदां लक्षैः, सहनैश्च समन्वितम् । युक्तं चामुष्ककालेन, श्रीमदष्टादशार्हतः ॥ ७२७ ॥ अपूरयत्कुमारत्वे, सहस्राण्येकविंशतिम् । वर्षाणां मण्डलेशत्वे, चक्रित्वे संयमेऽपि च ॥ ७२८ ॥ शरत्सहस्रांश्चतुरशीतिमेवमपालयत् । आयुः सर्वं तत्र वर्षत्रयं छद्मस्थता विभोः ॥ ७२९ ॥ शिबिका वैजयन्त्याघभिक्षा राजुपरे ददौ । नाम्नाऽपराजितभूताख्यस्तु ज्ञानतरुः प्रभोः ॥ ७३० ॥ त्रयस्त्रिंशद्गणभृतः, पञ्चाशत्संयतात्मनाम् । सहस्राः संयतीनां च, निर्दिष्टाः षष्टिरागमे ॥ ७३१ ॥ एकं लक्षं सहसाश्चतुरशीतिरूपासका: । लक्षत्रयं श्राविकाणां, दासप्ततिसहस्रयुक् ॥ ७३२ ॥ शतान्यष्टाविंशतिच, केवलज्ञानशालिनाम् । द्धे सहमे शताः पञ्चैकपञ्चाशा मनोविदाम् ॥ ७३३ ॥ अवधिज्ञानिनां द्वे च, सहसे षट्शताधिके । शतानि षट् दशाढ्यानि, सच्चतुर्दशपूर्विणाम् ॥ ७३४ ॥

Loading...

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738