Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
623
अष्टचत्वारिंशदेव, शतान्यवधिशालिनाम् । एकादशशतान्यस्य, सच्चतुर्द्दशपूर्विणाम् ॥ ५८७ ॥ लसद्धैक्रियलब्धीनां, सहस्राणि नवाभवन् । वादिनां च सहस्राणि, त्रिणि षट् च शताः किल ॥। ५८८ ॥ मन्दरो मुख्यगणभृद्वराख्या च प्रवर्त्तिनी । स्वयम्भूर्वासुदेवश्चाभवद्भक्तनृपः प्रभोः ।। ५८९ ।। यक्षश्च षण्मुखः श्वेतवर्णाङ्गः शिखिवाहनः । स द्वादशभुजस्तीर्थाधिष्ठाता विमलप्रभोः ।। ५९० ।। फलं चक्रं च बाणं च, खड्गं पाशाक्षसूत्रके । स भुजेष्वपसव्येषु षट्सु धत्ते महाबलः ।। ५९१ ॥ नकुलं चक्रमिष्वासं, फलकं चाङ्कुशाभये । भुजेषु षट्सु वामेषु धत्ते मत्तेभविक्रमः ॥ ५९२ ॥ देव्यभूद्विजयाभिख्या, विदिता च मतान्तरे । वर्णतो हरितालाभा, पद्मासीना चतुर्भुजा ॥ ५९३ ॥ तनोति शं बाणपाशयुग्दक्षिणकरद्वया । धार्मिकाणां धनुर्नागशालिवामकरद्वया ।। ५९४ ।। इति श्रीविमलः ॥
रिष्टपुर्यामभूत्पद्मस्थश्चित्ररथान्मुनेः
।। ५९५ ।।
नृप ऐरावतक्षेत्रे, धातकीखण्डवर्तिनि 1 संप्राप्य संयमं विंशत्यब्ध्यायुः प्राणतेऽभवत् । सुरः स पुर्ययोध्यायां देशे कोशलनामनि ॥। ५९६ ।। सिंहसेनस्य नृपतेः, सुयशाकुक्षिसंभवः । तनयोऽनन्तजिन्नाम्ना, जिनेन्द्रोऽभूच्चतुर्दशः ॥ ५९७ ॥ श्रावणे सप्तमी कृष्णा, वैशाखस्य त्रयोदशी । भूतेष्टा चासिते पक्षे, वैशाखस्य चतुर्दशी ॥ ५९८ ॥ चैत्रस्य पञ्चमी शुभ्रा, कल्याणकदिनाः प्रभोः । पञ्चस्वप्येषु नक्षत्रं, रेवती परिकीर्त्तितम् ॥ ५९९ ।। नव गर्भस्थितिर्मासाः, प्रभोः षदिवसाधिकाः । अङ्कः श्येनो मीनराशिर्धनुः पञ्चाशदुच्छ्रयः ॥ ६०० ॥ ज्ञानादीनामनन्तत्वादनन्त इति कीर्त्यते । अनन्तमणिदाम्नां वा, मात्रा स्वप्ने निरीक्षणात् ॥ ६०१ ॥ विमलस्वामिनिर्वाणान्नवभि: सागरोपमैः । त्रिंशल्लक्षशरन्न्यूनैरनन्तोऽजायत प्रभुः ।। ६०२ ।। शिष्यन्ते स्म तदा तुर्यारके सप्त पयोधयः । लक्षैः सहसैर्वर्षाणां, पूर्वोक्तैरधिकाः किल ॥ ६०३ ॥ सप्त सार्द्धा वर्षलक्षा:, कुमारत्वेऽवसद्विभुः । भूपालत्वं पञ्चदशवर्षलक्षाण्यपालयत् ॥ ६०४ ॥ सार्द्धानि सप्त वर्षाणां, लक्षाणि व्रतमादधौ । लक्षाणि त्रिंशदब्दानां सर्वमायुरभूत्प्रभोः ॥ ६०५ ।। व्रते सागरदत्ताख्या, शिबिका विजयाभिधः । वर्द्धमानग्रामवासी, प्रभोः प्रथमदायकः ॥ ६०६ ॥ मासत्रयं च छाद्मस्थ्येऽश्वत्थश्च ज्ञानभूरुहः । प्रभोर्गणभृतः श्रेष्ठाः, पञ्चाशत्परिकीर्त्तिताः ॥ ६०७ ॥ इत्यावश्यकाभिप्राय:, समवायाङ्गे तु चतुष्पञ्चाशद्गणधरा उक्ता इति ज्ञेयं ।
षट्षष्टिश्च सहस्राणि, साधूनां सत्त्वशालिनाम् । द्वाषष्टिः संयतीनां च, सहस्राण्यभवन् विभोः ॥ ६०८ ॥ लक्षद्वयं च श्राद्धानां, षट्सहस्राधिकं प्रभोः । श्राविकाणां चतुर्लक्षी, सहस्राश्च चतुर्दश ॥ ६०९ ॥ तथा पञ्चसहस्राणि, केवलज्ञानशालिनाम् । तावन्त्येव सहस्राणि, मनोज्ञानवतामपि ॥ ६१० ॥ चत्वारोऽवधिभाजां च, सहस्रास्त्रिशताधिकाः । सहस्रमेकं पूर्णं च सच्चतुर्दशपूर्विणाम् ॥ ६११ ॥

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738