SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ 623 अष्टचत्वारिंशदेव, शतान्यवधिशालिनाम् । एकादशशतान्यस्य, सच्चतुर्द्दशपूर्विणाम् ॥ ५८७ ॥ लसद्धैक्रियलब्धीनां, सहस्राणि नवाभवन् । वादिनां च सहस्राणि, त्रिणि षट् च शताः किल ॥। ५८८ ॥ मन्दरो मुख्यगणभृद्वराख्या च प्रवर्त्तिनी । स्वयम्भूर्वासुदेवश्चाभवद्भक्तनृपः प्रभोः ।। ५८९ ।। यक्षश्च षण्मुखः श्वेतवर्णाङ्गः शिखिवाहनः । स द्वादशभुजस्तीर्थाधिष्ठाता विमलप्रभोः ।। ५९० ।। फलं चक्रं च बाणं च, खड्गं पाशाक्षसूत्रके । स भुजेष्वपसव्येषु षट्सु धत्ते महाबलः ।। ५९१ ॥ नकुलं चक्रमिष्वासं, फलकं चाङ्कुशाभये । भुजेषु षट्सु वामेषु धत्ते मत्तेभविक्रमः ॥ ५९२ ॥ देव्यभूद्विजयाभिख्या, विदिता च मतान्तरे । वर्णतो हरितालाभा, पद्मासीना चतुर्भुजा ॥ ५९३ ॥ तनोति शं बाणपाशयुग्दक्षिणकरद्वया । धार्मिकाणां धनुर्नागशालिवामकरद्वया ।। ५९४ ।। इति श्रीविमलः ॥ रिष्टपुर्यामभूत्पद्मस्थश्चित्ररथान्मुनेः ।। ५९५ ।। नृप ऐरावतक्षेत्रे, धातकीखण्डवर्तिनि 1 संप्राप्य संयमं विंशत्यब्ध्यायुः प्राणतेऽभवत् । सुरः स पुर्ययोध्यायां देशे कोशलनामनि ॥। ५९६ ।। सिंहसेनस्य नृपतेः, सुयशाकुक्षिसंभवः । तनयोऽनन्तजिन्नाम्ना, जिनेन्द्रोऽभूच्चतुर्दशः ॥ ५९७ ॥ श्रावणे सप्तमी कृष्णा, वैशाखस्य त्रयोदशी । भूतेष्टा चासिते पक्षे, वैशाखस्य चतुर्दशी ॥ ५९८ ॥ चैत्रस्य पञ्चमी शुभ्रा, कल्याणकदिनाः प्रभोः । पञ्चस्वप्येषु नक्षत्रं, रेवती परिकीर्त्तितम् ॥ ५९९ ।। नव गर्भस्थितिर्मासाः, प्रभोः षदिवसाधिकाः । अङ्कः श्येनो मीनराशिर्धनुः पञ्चाशदुच्छ्रयः ॥ ६०० ॥ ज्ञानादीनामनन्तत्वादनन्त इति कीर्त्यते । अनन्तमणिदाम्नां वा, मात्रा स्वप्ने निरीक्षणात् ॥ ६०१ ॥ विमलस्वामिनिर्वाणान्नवभि: सागरोपमैः । त्रिंशल्लक्षशरन्न्यूनैरनन्तोऽजायत प्रभुः ।। ६०२ ।। शिष्यन्ते स्म तदा तुर्यारके सप्त पयोधयः । लक्षैः सहसैर्वर्षाणां, पूर्वोक्तैरधिकाः किल ॥ ६०३ ॥ सप्त सार्द्धा वर्षलक्षा:, कुमारत्वेऽवसद्विभुः । भूपालत्वं पञ्चदशवर्षलक्षाण्यपालयत् ॥ ६०४ ॥ सार्द्धानि सप्त वर्षाणां, लक्षाणि व्रतमादधौ । लक्षाणि त्रिंशदब्दानां सर्वमायुरभूत्प्रभोः ॥ ६०५ ।। व्रते सागरदत्ताख्या, शिबिका विजयाभिधः । वर्द्धमानग्रामवासी, प्रभोः प्रथमदायकः ॥ ६०६ ॥ मासत्रयं च छाद्मस्थ्येऽश्वत्थश्च ज्ञानभूरुहः । प्रभोर्गणभृतः श्रेष्ठाः, पञ्चाशत्परिकीर्त्तिताः ॥ ६०७ ॥ इत्यावश्यकाभिप्राय:, समवायाङ्गे तु चतुष्पञ्चाशद्गणधरा उक्ता इति ज्ञेयं । षट्षष्टिश्च सहस्राणि, साधूनां सत्त्वशालिनाम् । द्वाषष्टिः संयतीनां च, सहस्राण्यभवन् विभोः ॥ ६०८ ॥ लक्षद्वयं च श्राद्धानां, षट्सहस्राधिकं प्रभोः । श्राविकाणां चतुर्लक्षी, सहस्राश्च चतुर्दश ॥ ६०९ ॥ तथा पञ्चसहस्राणि, केवलज्ञानशालिनाम् । तावन्त्येव सहस्राणि, मनोज्ञानवतामपि ॥ ६१० ॥ चत्वारोऽवधिभाजां च, सहस्रास्त्रिशताधिकाः । सहस्रमेकं पूर्णं च सच्चतुर्दशपूर्विणाम् ॥ ६११ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy