SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ 595 तत्राशक्यो वादयितुं, शङ्खोऽन्येन हरिं विना । श्रुत्वैवास्य ध्वनिं दृप्तं, वैरिसैन्यं पलायते ॥ ५१६ ॥ दण्डरत्नवदुत्कृष्टप्रभावाढ्या परेण च । दुर्वहा स्याद्दा दृप्यद्वैरिदोर्मदखण्डिनी ॥ ५१७ ॥ दुराकर्षं धनुः शाईमन्येनाद्भुतशक्तिकम् । पलायते शत्रुसैन्यं, यस्य टङ्कारवादपि ॥ ५१८ ॥ श्रूयते धातकीखण्डं, गते चरमशार्षिणि । द्रौपदीहारिणः सैन्ये, पद्मोत्तरमहीपतेः ॥ ५१९ ॥ पाञ्चजन्यस्य शब्देन, तृतीयोऽश: पलायितः । शेषो नष्टस्तृतीयोऽशो, धनुष्टङ्कारवेण च ॥ ५२० ॥ वनमालाभिधा च सक्, सदा हृदयवर्तिनी । अम्लाना सततं सर्व कपुष्पाऽतिसौरभा ॥ ५२१ ॥ चक्रादीनां च रत्नानां, वर्णनं प्राग् निरूपितम् । यथासंभवमत्रापि, योजनीयं मनीषिभिः ॥ ५२२ ॥ प्रश्नव्याकरणसूत्रे तु वासुदेववर्णने शक्तिः शस्त्रं दृश्यते, मणिश्चात्र न दृश्यते तथा च तद्ग्रंथः ‘संखचक्कगयसत्तिणंदगधरा इति’ शक्तिश्च त्रिशूलविशेष इति तवृत्तौ । भवन्ति बलदेवास्तु, गौराङ्गा नीलवासस: । योषिक्कार्मणी भूतरूपास्तालध्वजान्विताः ॥ ५२३ ॥ एषां स्युस्त्रीणि रत्नानि, सेवितानि सुरैः सदा । धनुः परैरनाकर्षं, मुशलं च हलं वरम् ॥ ५२४ ॥ त्रीण्यप्यमूनि द्विषतां, पटूनि मदभेदने । दुर्लभानि सुराणामप्यमोघानि च सर्वदा ॥ ५२५ ॥ उक्तानि चैतानि रामचरित्रेऽनङ्गलवणमदनाशसंग्रामे पद्मस्य बलदेवस्य । तथाहि-पद्मनाभोऽप्यभाषिष्ट, ममापि शिथिलायते । धनुःश्वभ्रे स्थितमिव, वज्रावर्त्त न कार्यकृत् ॥ अभून्मुशलरत्नं च, चारनिर्दल क्षमम् । कणखण्डनमात्राहमेवैतदपि संप्रति ॥ अनशेऽङ्कशीभूतं, यदुष्टनृपदन्तिनाम् । हलरत्नं तदप्येतदभूद्भपाटनोचितम् ॥ सदा यौ रक्षितानां, विपक्षक्षयकारिणाम् । तेषामेव ममास्त्राणामवस्था केयमागता ॥ इत्यादि. . स्युः षोडश सहस्राणि, विष्णूनां प्राणवल्लभाः । जगदुत्तरसौभाग्यशालिन्यः स्वर्वधूसमाः ॥ ५२६ ॥ तथोक्तं दशमाङ्गे- 'सोलसदेवीसहस्सवरनयणहिययदइया' इति, अन्तकृत्सूत्रस्याप्यादौ कृष्णवर्णने 'रूप्पिणीपामोक्खाणं सोलसहं देवीसहस्साणं इति' केचिद्धासुदेवानामर्द्धचक्रित्वेन द्वात्रिंशत्सहस्राणि प्रेयसीनामाहुः ।। तथोक्तं षष्ठाङ्गे पञ्चमाध्ययने 'रूप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं' इति ज्ञेयं । सीरिणां तु प्रियासङ्ख्यानयत्यं नोपलभ्यते । ज्ञेयो दिग्विजयोऽमीषां, कथञ्चिच्चक्रवर्तिवत् ॥ ५२७ ॥ षोडशाशेषसैन्याढ्याः, पार्थिवानां सहस्रकाः । आकर्षन्त्यन्धुकण्ठस्थं, बद्धं शृङ्खलया हरिम् ॥ ५२८ ॥ नौष्ठोपपीडं स्वं स्थाम, प्रयुञ्जाना अपीशते । पदाच्चालयितुं ते तं, महीधरमिव. द्विपाः ॥ ५२९ ॥ स तु तान् शृङ्खलाप्रान्तविलग्नान् कीटकानिव । ताम्बूलभक्षणव्याजादाकर्षत्येकहेलया ॥ ५३० ॥ १. मुख्यानां राज्ञां षोडश सहस्त्रा: कन्या: अन्याश्च षोडश इति न द्वयोर्विरोध: यतः अन्तकृति सूत्रे देवीसहस्साणमिति षष्ठाड़े च महिलासहस्साणमिति स्पष्टो विभागः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy