SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 596 बलमेवंविधं कोटिशिलोत्क्षेपक्षमं भवेत् । विष्णूनां द्विगुणं तेभ्यो, बलं स्याच्चक्रवर्त्तिनाम् ॥ ५३१ ॥ अगोचरं जगद्धाचामनन्तं बलमर्हताम् । प्रकम्प्य मेरुं बाल्येऽपि, महावीरेण दर्शितम् ॥ ५३२ ॥ घनश्यामस्निग्धवर्णाधिष्ठिता देवतागणैः । शिला कोटिशिला याम्यभरतार्द्ध भवेदिह ॥ ५३३ ॥ चन्दनैः कुङ्कुमोपेतैरर्चिता कुसुमोत्करैः । सा शिला भाति देवीव, भूषणैर्भूषिताऽभितः ॥ ५३४ ॥ सिन्धुदेशे दशार्णाद्रिसमीपे वा मतान्तरे । योजनायामविष्कम्भोच्छ्रया सास्ति निरत्यया ॥ ५३५ ॥ आद्यं मतं पद्मचरित्रे, द्वितीयं विचारसप्ततौ. ५३८ ॥ विजित्य भरतस्यार्द्धमत्र सर्वेऽपि केशवाः । निजं बलं परीक्षन्ते समुदस्य शिलामिमाम् ॥। ५३६ ।। इमां वामभुजस्याग्रे, नयत्यादिमकेशवः । द्वैतीयीकश्च शिरसि कण्ठपीठे तृतीयकः ॥ ५३७ ॥ वक्ष:स्थले. तुरीयश्च पञ्चमो जठरोपरि । षष्ठः कटितटेऽथोरुप्रदेशे सप्तमो हरिः ॥ आजानु चाष्टमोऽन्त्यश्च कथञ्चिज्जानुसंनिधौ । क्रमोऽयमवसर्पिण्यामुत्सर्पिण्यां विपर्ययः ॥ ५३९ ॥ गणभृच्छान्तिनाथस्यामुष्यां चक्रायुधाभिधः । आदौ सिद्धिं गतोऽनेकैः, कलितः साधुसिन्धुरैः ॥ ५४० ॥ ततस्तयैव गणभृत्पुङ्गवस्य क्रमादिह । द्वात्रिंशता युगैः सिद्धाः सङ्ख्येया मुनिकोटयः ॥ ५४१ ॥ ततः श्रीकुंथुनाथस्याष्टाविंशत्या युगैः सह । सिद्धाः शिलायामेतस्यां संख्येया मुनिकोटयः || ५४२ ॥ अरस्य चतुर्विंशत्या, युगैर्द्धादशकोटयः । श्रीमल्लेर्युगविंशत्या, मुनीनां कोटयश्च षट् ॥ ५४३ ॥ तिस्रः कोट्यः सुव्रतस्य, तीर्थे कोटिर्नमिप्रभोः । सिद्धा मुनीनामित्येषा, नाम्ना सिद्धिशिलाऽप्यहो ॥ ५४४ ॥ स्वरूपं प्रतिविष्णूनामप्यूह्यं वासुदेववत् । पर्यन्ते त्वायुषोऽमीषां, विष्णुर्जगति जृम्भते ॥ ५४५ ॥ मिथश्चोपस्थिते युद्धे, मुक्तं विष्णुजिघांसया । जायते विष्णुसाच्चक्रं, लञ्चयेव वशीकृतम् ॥ ५४६ ॥ तेनैवाथ स्वशस्त्रेण, चक्रेणामोघशक्तिना । प्रयान्ति नरकं मृत्वा, हरिणा छिन्नमस्तकाः ॥ ५४७ ॥ नवानां वासुदेवानां काले स्युर्नारदा नव । तेषां मनःप्रिया नानादेशवार्त्तादिशंसिनः ॥ ५४८ ॥ तथोक्तं रामचरित्रे तत्कालीननारदस्वरूपं – “मरुतो रावणं नत्वोवाच कोऽयं कृपानिधिः । पापादमुष्माद्यो ह्यस्मांस्त्वया स्वामिन्यवारयत् १ ॥ आचख्यौ रावणोऽप्यासीन्नाम्ना ब्रह्मरुचिर्द्विजः । तापसस्याभवत्तस्य, भार्या कूर्माति गुर्व्यभूत् ॥ तत्रैयुः साधवोऽन्येयुस्तेष्वेकः साधुरब्रवीत् । भवभीत्या गृहवासस्त्यक्तो यत्साधु साधु तत् ॥ भूयः सदारसङ्गस्य, विषयैर्लुब्धचेतसः । गृहवासाद्धनवासः, कथं नाम विशिष्यते ? ॥ श्रुत्वा ब्रहारुचिस्तत्तु प्रपन्नजिनशासनः । तदैव प्राव्रजत्सा च, कूर्म्यभूच्छ्राविका परा ॥ मिथ्यात्ववर्जिता तत्र, सा वसन्त्याश्रमे सुतम् । सुषुवे नारदं नाम, रोदनादिविवर्जितम् ।। गतायाश्चान्यतस्तस्यास्तं जहुर्जुम्भिकामराः । १ कालभेदेनाधिपतिभेदेन वा देशसीमाया वैचित्र्यमपेक्ष्य नात्र विरोधः स्याद् । २ अनियमोऽयं ततो लक्ष्मणेन सीताहरणे प्रत्ययायोत्पाटिता प्राक् सेत्यत्रापि न विरोध : ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy