Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
606
शतानि पञ्च पुत्राणां, सप्त नप्तृशतानि च । भरतस्याद्यसमवसरणे प्राव्रजन् प्रभोः ॥ १७९ ॥ अष्टापदाद्रौ समवसृते च श्रीजिनेऽन्यदा । भरतोऽढौकयद्भोज्यमनसां पञ्चभिः शतैः ॥ १८० ॥ राजपिण्डोऽभ्याहृतश्च, न यतिग्रहणोचितः । इत्युक्ते स्वामिना ख्रिन्नो, भरतोऽथ हरिस्तदा ॥ १८१ ॥ पप्रच्छावग्रहं प्रोचे, भगवांस्तं च पञ्चधा । इंद्रस्य चक्रिणो राज्ञो, गृहेशस्य सधर्मणः ॥ १८२ ॥ बाध्यते पूर्वपूर्वोऽयमण्यायेण यथोत्तरम् । यथेन्द्रावग्रहश्चत्र्यवग्रहेणेह बाध्यते ॥ १८३ ॥ अथ शक्रो विहरतां, श्रमणानामवग्रहम् । अनुजज्ञे ततस्तुष्टो, भरतोऽपि तथाऽकरोत् ॥ १८४ ॥ पप्रच्छ भरतोऽथेन्द्र, रूपं कीदृगकृत्रिमम् । भवतां ? वर्णिकायै चाङ्गलीमेषोऽप्यदीदृशत् ॥ १८५ ॥ अष्टाहिकोत्सवं चक्रे, मुदितो भरतस्ततः । धजोत्सव: प्रववृते, स एवेन्द्रमहोत्सवः ॥ १८६ ॥ आहारेणोपनीतेनामुनाऽथ विदधामि किम् । अवादीद्भरतेनेति, पृष्टः स्पष्टं सुरेश्वरः ॥ १८७ ॥ गुणाधिकेभ्यः श्राद्धेभ्यः, श्रद्धया दीयतामिति । भरतः श्रावकान् भक्त्याहूतेत्यूचे कृताञ्जलिः ॥ १८८ ॥ अतः परं भवद्भिर्मे, गृहे भोक्तव्यमिच्छया । कार्यं न कार्यं कृष्यादि, भोज्योपार्जनहेतवे ॥ १८९ ॥ आसितव्यं सदा स्वस्थैः, शास्त्रस्वाध्यायतत्परैः । मह्यं वाच्यश्चोपदेशः, समक्षं सङ्गताविति ॥ १९० ॥ जितो भवान् वर्द्धते च, भयं मा हन तन्नृप ! । ततस्तेऽपि तथा चक्रुनिश्चिन्ताः सवि॒तस्पृशः ॥ १९१ ॥ सुखसागरमग्नत्वात्प्रमत्तो भरतोऽप्यथ । वचांसि तेषामाकर्ण्य, चेतस्येवं व्यचिन्तयत् ॥ १९२ ॥ एते वदन्ति किं ? हन्त, जितोऽहं कैर्भयं च किम् ? । आः कषायैर्निर्जितोऽहमेभ्य एवैधते भयम् ॥ १९३ ॥ एवं विबोध्यमानस्तैर्भरतेशोतराऽन्तरा । संवेगं याति कर्माणि, श्लथानि कुरुते ततः ॥ १९४ ॥ यथेच्छमप्रयासेन, भोक्तव्यमिति भूरिश: । ख्यापयन्तः श्रावकं स्वमभूवन भोजनार्थिनः ॥ १९५ ॥ ततश्च तावतां भोज्यमुपस्कर्तुमनीश्वराः । व्यजिज्ञपन्नरेंद्राय, सूदास्ते विनयानताः ॥ १९६ ॥ न विद्मो जनबाहुल्यात्क: श्राद्धोऽत्र ? परश्च कः ? । ततश्चेत्यादिशद्राजा, भोज्यास्ते प्रश्नपूर्वकम् ॥ १९७ ॥ अप्राक्षुस्तेऽथ चेयूयं, श्रावकारतर्हि कथ्यताम् । कः श्राद्धधर्म: ? किं तत्त्वत्रयं ? रत्नत्रयं च किम् ? ॥ १९८ ॥ अजानतो निराकृत्य, जानतस्तांश्च चक्रभृत् । रत्नेन काकिणीनाम्ना, चक्रे रेखात्रयाङ्कितान् ॥ १९९ ॥ षष्ठे षष्ठे च मास्येवं, तत्परीक्षां नृपोऽकरोत् । ततस्ते माहना जाताः, पर्यन्तात्तमहाव्रताः ॥ २०० ॥ स्वसुतांस्ते च साधुभ्यो, दत्तवन्तो महाशयाः । अभूवन श्रावकोत्तंसाः, संयमाप्रभविष्णवः ॥ २०१ ॥ तीर्थङ्करस्तुतिप्रायान्, श्राद्धधर्मनिरूपकान् । कृत्वाऽऽर्यान् भरतो वेदान्, तेभ्योऽदात्पाठहेतवे ॥ २०२ ॥ अर्थतांश्चक्रिमान्यत्वात्मन्यते स्म जनोऽखिलः । दानं च पात्रबुद्ध्याऽदाद, द्रव्यवस्त्रगृहादिकम् ॥ २०३ ॥ देवप्रतिष्ठोदाहादि, यद्धर्म्यं यच्च लौकिकम् । तत्तदेतान् पुरस्कृत्य, गृहिकार्यं जनोऽकरोत् ॥ २०४ ॥ इत्यष्टौ पुरुषान् यावदादित्ययशआदिकान् । अभवन्मान्यता तेषां, भोजनं च नृपालये ॥ २०५ ॥

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738