Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 635
________________ 618 प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिका: । शशभृल्लाञ्छनं राशिवृश्चिकाख्योऽभवत्प्रभोः ॥ ४६० ॥ वार्टीनां नवभिः कोटिशतैः सुपार्शनिवृतेः । अभूत्प्रभोर्जन्म दशपूर्वलक्षोनकैः किल ॥ ४६१ ॥ अधिकं दशभिः पूर्वलक्षैस्तुर्यारके तदा । शतमम्भोधिकोटीनां, शिष्यते स्मेशजन्मनि ॥ ४६२ ॥ प्रभौ गर्भगते मातुश्चन्द्रपानमनोरथात् । यद्धेन्दुसौम्यलेश्यत्वात्स्वामी चन्द्रप्रभाभिधः ॥ ४६३ ॥ पूर्वलक्षद्वयं सार्द्ध, सार्दा: षट् पूर्वलक्षका: । चतुर्विंशतिपूर्वाङ्गाधिका: कौमार्यराज्ययोः ॥ ४६४ ॥ चतुर्विंशतिपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । श्रामण्यं तत्र मासानां, त्रयं छद्मस्थतास्थितिः ॥ ४६५ ॥ पूर्वाणां दश लक्षाणि, सर्वमायुरभूत्प्रभोः । धनुषां च शतं सार्द्धं, भगवद्धपुरुच्छ्रयः ॥ ४६६ ॥ मनोरमाऽऽख्या शिबिका, प्रथमां पारणां ददौ । पद्मखण्डे सोमदत्तो, नागाख्यो ज्ञानभूरूहः ॥ ४६७ ॥ गणेशाश्च त्रिनवतिरध्यर्द्ध लक्षयोद्धयम् । संयतानां संयतीनां, लक्षास्तिस्रस्तथोपरि ॥ ४६८ ॥ स्युरशीतिः सहस्राणि, श्राद्धा मुनिमिता मताः । पञ्चलक्षी नवसहस्रोनाश्चोपासिका मताः ॥ ४६९ ॥ सर्वज्ञानां सहस्राणि, दशाष्टौ च मनोविदाम् । अष्टावधिस्पृशां वैक्रियाढ्यानां च चतुर्दश ॥ ४७० ॥ सहने दे भगवतः स्याच्चतुर्दशपूर्विणाम् । अभूवन् वादिनां सप्त, सहस्राः षट्शताधिकाः ॥ ४७१ ॥ दिन्नो गणधरो मुख्यः, सुमनाश्च प्रवर्तिनी । भक्तश्च मघवा भूमान्, यक्षः स्याद्धिजयाभिधः ॥ ४७२ ॥ स च त्रिनेत्रो हरितवर्णाङ्गो हंसवाहनः । चक्रयुग्दक्षिणकरो, वामपाणौ समुद्गरः ॥ ४७३ ॥ प्रभो लाऽभिधा देवी, भृकुटिश्च मतान्तरे । चतुर्भुजा पीतवर्णा, वरालकाख्यवाहना ॥ ४७४ ॥ वरालको जीवविशेषः । सा खड्गमुद्गरौ धत्ते, हस्तयोरपसव्ययोः । फलकं परशुं चैव, सव्ययो: करपद्मयोः ॥ ४७५ ॥ इति चन्द्रप्रभः ॥ विजये पुष्कलावत्यां, प्राग्विदेहेषु पुष्करे । नगर्यां पुण्डरीकिण्यां, महापद्मोऽभवन्नृपः ॥ ४७६ ॥ स सर्वजगदानन्दगुरुपाचे धृतव्रतः । एकोनविंशत्यब्ध्यायुरानते त्रिदशोऽभवत् ॥ ४७७ ॥ शून्यदेशेऽथ काकन्यां, पुर्यां सुग्रीवभूपतेः । रामाराज्ञीकुक्षिभवः, पुत्रोऽभूत्सुविधिर्जिनः ॥ ४७८ ॥ फाल्गुने नवमी श्यामा, कृष्णा मार्गस्य पञ्चमी । श्यामा षष्ठी च तस्यैव, तृतीया कार्तिकेऽसिता ॥ ४७९ ॥ भाद्रस्य नवमी शुक्ला, कल्याणतिथयः प्रभोः । पञ्चस्वप्येषु नक्षत्रं, मूलं राशिर्धनुर्भवेत् ॥ ४८० ॥ अष्टौ मासाः स्थितिर्गर्भ, षड्विंशतिदिनाधिकाः । मकरो लाञ्छनं देहोच्छ्रयश्च धनुषां शतम् ॥ ४८१ ॥ नवत्याम्भोधिकोटीनां, पूर्वलक्षद्धयोनया । श्रीचन्द्रप्रभनिर्वाणाज्जातः श्रीसुविधिर्जिनः ॥ ४८२ ॥ दश कोट्य: सागराणां, पूर्वलक्षद्धयाधिकाः । तुर्यारके स्म शिष्यन्ते, श्रीमत्सुविधिजन्मनि ॥ ४८३॥ शुभक्रियापरत्वेन, विख्यात: सुविधिः प्रभुः । माता वा गर्भकालेऽभूत्सुविधिर्यत्ततस्तथा ॥ ४८४ ॥

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738