SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 582 रत्नस्वर्णादिरचनाविचित्रोत्कृष्टमुष्टिकम् । सद्य शाणोत्तीर्णमिव, शश्वत्तेजोभराद्भुतम् ॥ २९८ ॥ गिरिवज्रादिदुर्भेदभेदकं शत्रुसैन्यभित् । चराचराणां सर्वेषां, छेदनेऽमोघशक्तिकम् ॥ २९९ ॥ पञ्चाशदङ्गलायाम, षोडशाङ्गलविस्तृतम् । स्या ङ्गलबाहल्यमेतद्यक्षसहस्रयुक् ॥ ३०० ॥ तथोक्तं जम्बूद्धीपप्रज्ञप्तिसूत्रे- “पण्णासंगुलदीहो सोलसअंगुलाई विच्छिण्णो । अद्धंगुलसोणीको जेट्ठपमाणो असी भणिओ” यत्तु संग्रहण्यां 'बत्तीसंगुलजग्गो' इति श्रूयते तन्मध्यममानापेक्षया, यदाह वराहः- अङ्गलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिं खड्गः । अनयोश्च संख्ययोर्यो, मध्ये स तु मध्यमो ज्ञेयः इति खड्गरत्नं । छत्ररत्नं भवेत्पूर्णशरच्छीतांशुमञ्जुलम् । नवनवत्या सहनै, रैशलाकाभिरङ्गितम् ॥ ३०१ ॥ दर्शनादेव दस्यूनां, भुजशस्त्रादिशक्तिहत् । पुष्टप्रौढस्वर्णदण्डनानाचित्रैश्च चित्रकृत् ॥ ३०२ ॥ स्थाने च दण्डारोपस्य पञ्जराकारराजितम् । परितो मौक्तिकालीभिर्मणिरत्नैश्च मण्डितम् ॥ ३०३ ॥ वृष्ट्यातपमरुच्छीताद्युपद्रवनिवारकम् । विषादिनानादोषजच्छायं प्राप्यं तपोगुणैः ॥ ३०४ ॥ शीतकाले विशालोष्णच्छायं ग्रीष्मे च शीतलम् । सर्वर्तुसुखदच्छायं, विमानमिव जङ्गमम् ॥ ३०५॥ ऐश्वर्यशौर्यधैर्यादिप्रदलक्षणलक्षितम् । चक्रिभाग्यमिवाध्यक्ष, राजचिह्न महोज्ज्वलम् ॥ ३०६ ॥ व्यामप्रमाणमप्येतद्धिस्ताराध्यवसायिना । व्याप्नोति चक्रिणा स्पृष्टं, साग्रां द्वादशयोजनीम् ॥ ३०७ ॥ ___ साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेनेति जम्बू प्र० वृ० । इति छत्ररत्नं । चर्मरत्नं भवेच्चारु, श्रीवत्साकारबन्धुरम् । मुक्तातारार्द्धचन्द्रादिचित्रश्चित्रं समन्ततः ॥ ३०८ ॥ समग्रचक्रभृत्सैन्योरहनेऽपि मनागपि । न न्यञ्चति द्विषच्छस्त्रैर्दुर्भदं वज्रचर्मवत् ॥ ३०९ ॥ महानद्यम्भोधिपारप्रापकं यानपात्रवत् । तत्कालं गृहपत्युप्तशाकधान्यादिसिद्धिकृत् ॥ ३१० ॥ तादृक्प्रयोजने ह्यस्मिन्, धान्याद्युप्तमहर्मुखे । लुनाति सायं निष्पन्नं, रत्नं कौटुम्बिकाग्रणी: ॥ ३११ ॥ द्विहस्तमानमप्येतत्, स्पृष्टं विस्तारकाशिणा । व्याप्नोति योजनानि द्वादशेषदघिकानि वा ॥ ३१२ ॥ ननु-चक्रिसैन्यावकाशाय, व्यासो द्वादशयोजन: । अस्य स्यादुचितो यच्चाधिक्यं तत्तु निरर्थकम् ॥ ३१३ ॥ अत्रोच्यतेसत्येव किञ्चिदाधिक्ये, सुखं तिष्ठति सा चमू: । स्याच्चै छत्रयोगेऽस्य, संपुटत्वं निरन्तरम् ॥ ३१४ ॥ तथोक्तं-चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति जम्बू प्र० वृ० श्रीवत्साकारमप्येतन्नानाकारं यथाक्षणम् । स्यात्ततश्छत्रयोगेऽस्य, संपुटत्वं न दुर्घटम् ॥ ३१५ ॥ श्रुयते भरतक्षेत्रार्द्धस्योदीच्यस्य साधने । तत्रत्यम्लेच्छपक्षीयैर्नागैर्मघमुखाभिधैः ॥ ३१६ ॥ मुशलस्थूलधाराभिः, सप्ताहानि निरन्तरम् । वृष्टौ कृतायां भरतचक्रिसैन्यमहातये ॥ ३१७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy