SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ 581 त्रयोदशाष्टमा एवं, निर्दिष्टाश्चक्रवर्त्तिनाम् । तीर्थत्रये हिमवति, चतुर्षु शरमोक्षणम् ॥। २७५ ।। अतुच्छैरुत्सवैरेवं, प्रजाभिस्सह चक्रिणः । अब्देषु द्वादशस्वाशु, संपूर्णेषु निमेषवत् ॥ २७६ ॥ ततो यक्षान्नृपांश्चापि, रत्नान्यपि च नागरान् । चक्री यथार्हं सत्कृत्य, भुङ्क्ते राज्यमकण्टकम् ॥ २७७ ॥ षट्खण्डराज्ये संजाते, निःशल्य इति चक्रिणः । प्रविशत्यस्त्रशालायां, चक्ररत्नं महामहैः ॥ २७८ ॥ चक्रं दण्ड स्तथा खड्गं, छत्रं चर्म तथा मणिः । स्युः काकिणीति रत्नानि सप्तैकाक्षाणि चक्रिणाम् ।। २७९ ।। सेनापतिर्गृहपतिर्वार्द्धकिश्च पुरोहितः । गजोऽश्वः स्त्रीति रत्नानि सप्त पञ्चेन्द्रियाण्यपि ॥ २८० ॥ चक्ररत्नं भवेत्तत्र, मुख्यं विजयसाधनम् । वज्रतुम्बं लोहिताक्षारकं जाम्बूनदप्रधि ॥ २८१ ॥ मणिमौक्तिकजालेनालङ्कृतं किङ्किणीयुतम् । नानारत्नमणिस्वर्णघण्टिकाजालवेष्टितम् ॥ २८२ ।। सर्वर्त्तुजप्रसूनस्रक्पूजितं रविबिम्बवत् । दीप्रं द्वादशभम्भादितूर्यध्वनिनिषेवितम् ॥ २८३ ॥ अनेकदिव्यवादित्रनिर्घोषैः पूरिताम्बरम् । सदा नभः स्थितं यक्षसहस्रपरिवारितम् ॥ २८४ ॥ अमोघशक्तिकं तच्च, खेचरक्ष्माचरादिषु । विना स्वगोत्रं सर्वेषु, वैरिषु प्रोत्कटेष्वपि ॥ २८५ ॥ पाताले वा पयोधौवा, वज्रकोष्ठे स्थितस्य वा । रिपोः शीर्षं छिनत्त्येतच्चक्रिमुक्तं चिरादपि ॥ २८६ ॥ अकृत्वा तच्छिरश्छेदं, न कदापि निवर्त्तते । मासैर्बहुभिरब्दैर्वा, तं हत्वैवैति चक्रिणम् ॥ २८७ ॥ नाप्नोत्यवसरं यावत्तावत्तदनुशात्रवम् । इव श्येनोऽनुशकुनि, बम्भ्रमीति दिवानिशम् ॥ २८८ ॥ इति चक्ररत्नं । १ स्याद्दण्डरत्नं सर्वत्राऽव्याहतं वज्रनिर्मितम् । स्फुरद्रत्नमयैर्दीप्रं पञ्चभिः पर्वभिः शुभैः ॥ २८९ ॥ पथि संचरतश्चक्रिसैन्यस्य सुखहेतवे । क्षुद्राद्रिगर्त्तापाषाणविषमक्ष्मोपमर्द्दकम् ॥ २९० ।। प्रयोजनविशेषेण, प्रयुक्तं स्वामिना च तत् । सहस्रयोजनोद्धिद्धं कुर्यात्खातं भुवि द्रुतम् ॥ २९९ ॥ परिखाऽष्टापदस्याद्रेर्यथा सगरनन्दनैः । सहस्रयोजनोद्धिद्धा, दण्डरत्नेन निर्मिता ॥ २९२ ॥ भेदकं शत्रुसैन्यानां, कुलीशं भृभृतामिव । नृदेवतिर्यगुत्पन्नाशेषोपद्रवजिच्च तत् ॥ २९३ ॥ ज्वलनप्रभनागेन्द्रात्सगरस्याङ्गजन्मनाम् । योऽभूदुपद्रवः सत्यप्यस्मिन् स त्वनुपक्रमः ॥ २९४ ॥ ध्वंसः सोपक्रमस्यैवोपद्रवस्य भवेदितः । इतरस्तु भवत्येव, वीरान्तेवासिदाहवत् ॥ २९५ ।। तथेदं चक्रिणां सर्वं, मनश्चितितसाधकम् । महाप्रभावं स्याद्यक्षसहस्रसमधिष्ठितम् ॥ २९६ ॥ इति दण्डरत्नं । खड्गरत्नं भवेत्तीक्ष्णधारं नीलाब्जमेचकम् । नानारत्नलताचित्रविचित्रं च सुगन्धि च ॥ २९७ ॥ १ आदौ तावत् सुताश्चक्रिणस्तथापि दण्डेन खातकरणं तत्सामर्थ्येन, उपद्रवस्याशान्तिस्तु न सन्निधौ चक्री न च तेन तदर्थं तत् प्रयुक्तं च ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy