________________
580
अथ षोडश देवानां सहस्राः पार्थिवास्तथा । सेनापत्यादिरत्नानि, परिवारस्तथाऽखिलः ॥ २५१ ॥ एत्य विज्ञपयन्त्येवं प्रणताश्चक्रवर्तिनम् । जिग्ये क्षेत्रमिदं स्वामिन्, चतुरन्तावधि त्वया ॥ २५२ ॥ तत्कुर्मश्चक्रवर्त्तित्वाभिषेकं समहोत्सवम् । यथा वो रुचिरित्येवं, चक्री तदनुमन्यते ॥ २५३ ॥ अथ राज्याभिषेकार्थमष्टमं कुरुते तपः । अभिषेकास्पदं सज्जीकारयत्याभियोगिकैः ॥ २५४ ॥ राजधान्यास्ततस्तेऽस्या, ऐशान्यां विमलीकृते । भूतले रचयन्त्युच्चमभिषेकाय मण्डपम् ॥ २५५ ॥ रत्नबद्धक्षितेस्तस्य, रत्नस्तम्भशतस्पृशः । विकुर्वन्त्यभिषेकार्थं, मध्ये पीठं मणीमयम् ॥ २५६ ॥ चतुर्दिशं त्रिसोपानप्रतिरूपकशालिनः । मध्येऽस्य रचयन्त्येकं, रत्नसिंहासनं महत् ॥ २५७ ॥ इत्यादि विरचय्यैते, नत्वा शंसन्ति चक्रिणम् । प्रभो ! सज्जीकृतोऽस्माभिरभिषेकाय मण्डपः ॥ २५८ ॥ ततश्चक्री गजारूढः, सोत्सवं सपरिच्छदः । उपेत्य मण्डपे तस्मिन्, कृत्वा पीठप्रदक्षिणाम् ॥ २५९ ॥ तत्र प्राच्यत्रिसोपानपथेनारुह्य सोत्सवम् । सिंहासनमलङ्कृत्य, तिष्ठति प्राङ्मुखः सुखम् ॥ २६० ॥ अथोत्तरप्रोष्ठपदाप्रमुखे विहितोडुनि । विजयादौ मुहूर्त्त च तेऽभिषिञ्चन्ति चक्रिणम् ॥ २६१ ॥ तथा चोक्तं- “अभिषिक्तो महीपालः श्रुतिज्येष्ठालघुध्रुवैः । मृगानुराधापौष्णैश्च चिरं शास्ति वसुन्धराम्” ॥
विजयमुहूर्त्तश्चैवं—
या घटिकाहिनौ, द्वौ यामौ घटिकाधिकौ । विजयो नाम योगोऽयं, सर्वकार्यप्रसाधकः ॥ २६२ ॥ प्राग्वर्णितोऽभिषेको यः, क्षेत्रलोके सविस्तरः । वैमानिकानामुत्पत्तौ, सर्वोऽप्यत्रानुवर्त्यताम् ॥ २६३ ॥ तथाभिषिक्तं तं गन्धकाषाय्या रूक्षिताङ्गकम् । सर्वाङ्गालङ्कृतं कुर्युर्भूषणैर्मुकुटादिभिः ॥ २६४ ।। जय चक्रिन् ! जय स्वामिन्!, जयातुलपराक्रम ! । राजराज ! जय प्रौढपुण्य ! भद्रं सदास्तु ते ॥ २६५ ॥ त्वया जितमिदं क्षेत्रं, चतुरन्तं महौजसा । तत्पालयासंख्यवर्षकोटीर्निर्विघ्नमस्तु ते ॥ २६६ ॥ एवं देवाश्च भूपाश्च पौराश्च सपरिच्छदाः । वदन्तो मङ्गलालापानभिषिच्य नमन्ति तम् ॥ २६७ ॥ ततः कृताभिषेकोऽसौ, भृत्यानाहूय शंसति । पुर्यामस्यां गजारूढा, विष्वगुद्घोषयन्त्विति ॥ २६८ ॥ सर्वे महोत्सवं पौराः कुर्वन्तु द्वादशाब्दिकम् । अष्टाहिकोत्सवस्येव, ज्ञेया सर्वाऽत्रं पद्धतिः ॥ २६९ ॥ ततो याम्यत्रिसोपानमार्गेणोत्तीर्य पीठतः । पट्टहस्तिनमारुह्य, चक्री सर्वसमृद्धिभिः ॥ २७० ॥ प्रासादं निजमागत्य, स्नात्वा कृतजिनार्चनः । स्वर्णस्थाले सुखासीनः कुरुतेऽष्टमपारणा ॥ २७१ ॥ वारांस्त्रयोदशैवं च कुर्याद्दिग्विजयेऽष्टमान् । वारांश्च चतुरक्षक्री, कुरुते शरमोक्षणम् ॥ २७२ ॥ तीर्थत्रये सिन्धुगङ्गादेव्योर्वैताढ्यनाकिनः । गुहेशयोः कृतमालनक्तमालकसंज्ञयोः ॥ २७३॥ हिमवद्भिरिदेवस्य, विद्याधरमहीभृताम् । निधीनां राजधान्याश्चाभिषेकावसरेऽपि च ॥ २७४ ॥