SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ 579 मण्डलान्यालिखन् भित्त्योर्नद्यावुत्तीर्य ते उभे । निर्याति याम्यद्वारेणोद्घाटिताररिणा स्वयं ॥ २२४ ॥ ननु च-तमिस्रया प्रविशति, विनिर्गच्छति चक्रभृत् । खण्डप्रपातया तत्र, किं कारणमिहोच्यते ॥ २२५ ॥ एवं दिग्विजय: सृष्ट्या, कृतः स्याद्यच्च शोभनम् । कार्यं तत्क्रियते सृष्ट्या, सूदर्कं स्यात्तथा च तत्।। २२६ ॥ तत्पूर्वोक्तक्रमेणैवोपक्रमन्ते जयाय ते । प्रवर्त्तयेत्तानेवं हि, चक्रं तन्मार्गदेशकम् ॥ २२७ ॥ स्कन्धावारं निवेश्याथ, गङ्गायाः पश्चिमे तटे । अष्टमं कुरुते चक्री, निधानानि नव स्मरन् ॥ २२८ ॥ अथाष्टमपरीपाके, निधीनामधिदेवताः । प्रत्यक्षीभूय शंसन्ति, नत्वैवं चक्रवर्तिनम् ॥ २२९ ॥ भवता भूरिभाग्येन, वयं स्वामिन् ! वशीकृताः । भृत्यानस्मान्निधींश्चैतान्नवापि स्वीकुरु प्रभो ! ॥ २३० ॥ यथेच्छमुपयुक्ष्वाम॒स्त्वदायत्तानथ प्रभो ! । स्वैरं नियोजयास्मांश्च, किङ्करान्निधिरक्षकान् ॥ २३१ ॥ वशीकृतनिधिश्चक्री, तत: पूर्णीकृताष्टमः । स्नातभुक्तो निधानानां, विधत्तेऽष्टाहिकोत्सवम् ॥ २३२ ॥ कदाचिदथ सेनान्यमाहूयाज्ञपयत्यसौ । अपाच्यभरतार्धस्थगङ्गानिष्कुटसाधनम् ॥ २३३ ॥ प्राच्यपाच्योः समुद्राभ्यां, प्रतीच्यामथ गङ्गया । वैताढ्यनोत्तरस्यां तन्निष्कुटं विहितावधि ॥ २३४ ॥ सोऽप्युत्तीर्य तथा गङ्गां, म्लेच्छान्निर्जित्य पूर्ववत् । उपात्तप्राभृतः सर्वं, निवेदयति चक्रिणः ॥ २३५ ॥ एवं साधितषट्खण्डे, कृतकार्येऽथ चक्रिणि । स्वराजधान्यभिमुखं, वलते चक्रमुत्सवैः ॥ २३६ ॥ ततश्चक्री गजारूढश्चामरच्छत्रशोभितः । निनदन्मङ्गलातोद्यः, साश्चर्य वीक्षितो जनैः ॥ २३७ ॥ स्वराज्यधान्या अभ्यणे, स्कन्धावारं निवेशयेत् । कृताष्टमतपास्तत्र, कुरुते पौषधत्रयम् ॥ २३८ ॥ स्वराजधान्यधिष्ठातुर्देवस्यानेन साधनम् । कुरुते तच्च निर्विनवासस्थैर्यार्थमात्मनः ॥ २३९ ॥ अथाष्टमपरीपाके, आरुह्य जयकुञ्जरम् । नदत्सु भूरिवायेषु, विविधर्द्धिसमन्वितः ॥ २४० ॥ साश्चर्यं वीक्षितो लोकैः, पूर्वपुण्यप्रशंसिभिः । राजधानी प्रविशति, यदा चक्री महोत्सवैः ॥ २४१ ॥ तदाऽऽभियोगिका देवा, बहिरन्त:प्रमार्जिताम् । सुगन्धिनीरैः सिक्तां तां, कुर्युर्नानाध्वजाञ्चिताम् ॥ २४२ ॥ केचिच्च मुदिता देवाः, पुरी विशति चक्रिणि । वृष्टिमाभरणस्वर्णरत्नवजैर्वितन्वते ॥ २४३ ॥ तदा तं बहवः कामभोगद्रव्यार्थिनो जनाः । प्रशंसंत: स्तुवन्तश्चोच्चारयन्त्याशिषां शतान् ॥ २४४ ॥ बहुभिर्वासरैदृष्टामपूर्वामिव तां पुरीम् । निरीक्षमाणः सानन्दमतिक्रामन् गृहावली: ॥ २४५ ॥ नरनारीसहस्राणां, नमस्काराञ्जलीन्मुदा । आददान: क्रमादेति, स्वप्रासादावतंसकम् ॥ २४६ ॥ अथावरुह्य नागेन्द्रात्, सेवकान्नाकिनो नृपान् । सेनापत्यादिरत्नानि, सर्वं चान्यपरिच्छदम् ॥ २४७ ॥ सत्कृत्य विसृजत्याशु, गमनाय निजाश्रयान् । स्त्रीभिर्नाटयैः परिवृतो, विशत्यन्तहं स्वयम् ॥ २४८ ॥ तत्र स्वजनवर्गं स्वं, मित्राणि ज्ञातिजानपि । संबन्धिनश्च भृत्यांचालापयेत्क्षेमपृच्छया ॥ २४९ ॥ कृतस्नानस्ततो भुङ्क्ते, जिनार्चाचनपूर्वकम् । ततोऽद्भुतैर्गीतनाट्यादिभिर्भुङ्क्ते सुखानि सः ॥ २५० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy