Book Title: Lokprakash
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
581
त्रयोदशाष्टमा एवं, निर्दिष्टाश्चक्रवर्त्तिनाम् । तीर्थत्रये हिमवति, चतुर्षु शरमोक्षणम् ॥। २७५ ।। अतुच्छैरुत्सवैरेवं, प्रजाभिस्सह चक्रिणः । अब्देषु द्वादशस्वाशु, संपूर्णेषु निमेषवत् ॥ २७६ ॥ ततो यक्षान्नृपांश्चापि, रत्नान्यपि च नागरान् । चक्री यथार्हं सत्कृत्य, भुङ्क्ते राज्यमकण्टकम् ॥ २७७ ॥ षट्खण्डराज्ये संजाते, निःशल्य इति चक्रिणः । प्रविशत्यस्त्रशालायां, चक्ररत्नं महामहैः ॥ २७८ ॥ चक्रं दण्ड स्तथा खड्गं, छत्रं चर्म तथा मणिः । स्युः काकिणीति रत्नानि सप्तैकाक्षाणि चक्रिणाम् ।। २७९ ।। सेनापतिर्गृहपतिर्वार्द्धकिश्च पुरोहितः । गजोऽश्वः स्त्रीति रत्नानि सप्त पञ्चेन्द्रियाण्यपि ॥ २८० ॥ चक्ररत्नं भवेत्तत्र, मुख्यं विजयसाधनम् । वज्रतुम्बं लोहिताक्षारकं जाम्बूनदप्रधि ॥ २८१ ॥ मणिमौक्तिकजालेनालङ्कृतं किङ्किणीयुतम् । नानारत्नमणिस्वर्णघण्टिकाजालवेष्टितम् ॥ २८२ ।। सर्वर्त्तुजप्रसूनस्रक्पूजितं रविबिम्बवत् । दीप्रं द्वादशभम्भादितूर्यध्वनिनिषेवितम् ॥ २८३ ॥ अनेकदिव्यवादित्रनिर्घोषैः पूरिताम्बरम् । सदा नभः स्थितं यक्षसहस्रपरिवारितम् ॥ २८४ ॥ अमोघशक्तिकं तच्च, खेचरक्ष्माचरादिषु । विना स्वगोत्रं सर्वेषु, वैरिषु प्रोत्कटेष्वपि ॥ २८५ ॥ पाताले वा पयोधौवा, वज्रकोष्ठे स्थितस्य वा । रिपोः शीर्षं छिनत्त्येतच्चक्रिमुक्तं चिरादपि ॥ २८६ ॥ अकृत्वा तच्छिरश्छेदं, न कदापि निवर्त्तते । मासैर्बहुभिरब्दैर्वा, तं हत्वैवैति चक्रिणम् ॥ २८७ ॥ नाप्नोत्यवसरं यावत्तावत्तदनुशात्रवम् । इव श्येनोऽनुशकुनि, बम्भ्रमीति दिवानिशम् ॥ २८८ ॥ इति चक्ररत्नं ।
१
स्याद्दण्डरत्नं सर्वत्राऽव्याहतं वज्रनिर्मितम् । स्फुरद्रत्नमयैर्दीप्रं पञ्चभिः पर्वभिः शुभैः ॥ २८९ ॥ पथि संचरतश्चक्रिसैन्यस्य सुखहेतवे । क्षुद्राद्रिगर्त्तापाषाणविषमक्ष्मोपमर्द्दकम् ॥ २९० ।। प्रयोजनविशेषेण, प्रयुक्तं स्वामिना च तत् । सहस्रयोजनोद्धिद्धं कुर्यात्खातं भुवि द्रुतम् ॥ २९९ ॥ परिखाऽष्टापदस्याद्रेर्यथा सगरनन्दनैः । सहस्रयोजनोद्धिद्धा, दण्डरत्नेन निर्मिता ॥ २९२ ॥ भेदकं शत्रुसैन्यानां, कुलीशं भृभृतामिव । नृदेवतिर्यगुत्पन्नाशेषोपद्रवजिच्च तत् ॥ २९३ ॥ ज्वलनप्रभनागेन्द्रात्सगरस्याङ्गजन्मनाम् । योऽभूदुपद्रवः सत्यप्यस्मिन् स त्वनुपक्रमः ॥ २९४ ॥ ध्वंसः सोपक्रमस्यैवोपद्रवस्य भवेदितः । इतरस्तु भवत्येव, वीरान्तेवासिदाहवत् ॥ २९५ ।। तथेदं चक्रिणां सर्वं, मनश्चितितसाधकम् । महाप्रभावं स्याद्यक्षसहस्रसमधिष्ठितम् ॥ २९६ ॥ इति दण्डरत्नं । खड्गरत्नं भवेत्तीक्ष्णधारं नीलाब्जमेचकम् । नानारत्नलताचित्रविचित्रं च सुगन्धि च ॥ २९७ ॥ १ आदौ तावत् सुताश्चक्रिणस्तथापि दण्डेन खातकरणं तत्सामर्थ्येन, उपद्रवस्याशान्तिस्तु न सन्निधौ चक्री न च तेन तदर्थं तत् प्रयुक्तं च ।

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738