________________
545
तच्च सोपानमेकैकमेकहस्तपृथूच्छ्रितम् । भूमेर्द्धनुःसहने दे, सार्द्ध तेषां समुच्छ्रयः ॥ ५०६ ॥ तस्य वप्रस्य भित्तिः स्यात्पञ्चचापशतोच्छ्रिता । द्वात्रिंशदङ्गलोपेतत्रयस्त्रिंशद्धनुः पृथुः ॥ ५०७ ॥ शोभन्ते कपिशीर्षाणि, तस्या भित्तेरुपर्यथ । निधौतस्वर्णसारेण, रचितानि स्फुरद्रुचा ॥ ५०८ ॥ तस्मिन् वप्रे च चत्वारि, द्वाराणि रचयन्ति ते । नानारत्नमयान्युच्चैारशाखादिमन्ति च ॥ ५०९ ॥ प्रतिद्धारं तोरणानां, त्रयं मणिमयं सुराः । पाञ्चालिकामणिच्छत्रमकरध्वजमञ्जुलम् ॥ ५१० ॥ ध्वजांश्च मङ्गलान्यष्टौ, पुष्पदाम्नां तथाऽऽवली: । रचयन्ति प्रतिद्धारं, कलशान् वेदिकां तथा ॥ ५११ ॥ कृष्णागुरुतुरुष्कादिधूपान् दिव्यान् समन्ततः । वितन्वतीधूपघटीस्तन्वते निर्जरा बहूः ॥ ५१२ ॥ कोणे कोणे च वप्रस्य, तस्य स्वादूदकाञ्चिता । एकैका क्रियते वापी, मणिसोपानभृत्सुरैः ॥ ५१३ ॥ प्राच्ये द्वारे द्वारपाल:, सुरः स्यात्तस्य तुम्बरुः । दाक्षिणात्ये च खट्वाङ्गी, स्यात्कपाली च पश्चिमे ॥ ५१४ ॥ जटामुकुटधारी स्यादुदीच्यद्वारपालकः । तुम्बुरुर्नाम देवश्च, प्रतीहारोऽर्हतां भवेत् ॥ ५१५ ॥ अथ तस्याद्यवप्रस्य, भवेन्मध्ये समन्ततः । प्रतरः समभूम्यात्मा, पञ्चाशच्चापविस्तृतः ॥ ५१६ ॥ तिष्ठन्त्यत्र च यानानि, देवतिर्यग्नरा अपि । स्युः प्रत्येकं विमिश्रास्ते, प्रवेशनिर्गमोन्मुखाः ॥ ५१७ ॥ तत: प्रतरसंपूर्ती, सोपानानामुपक्रमः । भवेद् द्वितीयवप्रस्य, हस्तोच्चत्वायतिस्पृशाम् ॥ ५१८ ॥ पञ्चानामिति सोपानसहस्राणामतिक्रमे । प्राकार: सुन्दराकारो, द्वितीयः प्राप्यते जनैः ॥ ५१९ ॥ जात्यस्वर्णमयं तं च, कुर्युयोतिष्कनाकिनः । नानारत्नमयैर्दीप्रै,: कपिशीषैरलतम् ॥ ५२० ॥ भित्त्युच्चत्वपृथुत्वादि, ज्ञेयमस्याद्यवप्रवत् । ज्ञेया चतुर्णा द्वाराणां, रचनाऽप्यखिला तथा ॥ ५२१ ॥ जयाभिधाने देव्यौ ढे, पूर्वस्यां द्वारपालिके । श्वेतवर्ण अभयया, राजमानकराम्बुजे ॥ ५२२ ॥ मा भैषीरिति हस्तेन, प्रसृतेन प्रदर्शनम् । अभया नाम मुद्रेयं, श्रुता वृद्धानुवादतः ॥ ५२३ ॥ याम्यद्वारे विजयाख्यौ, देव्यौ रक्ततनुश्रुती । हस्तन्यस्ताङ्कशे शोभां, बिभृतो द्वारपालिके ॥ ५२४ ॥ अजिते पश्चिमायां च, पीते पाशोल्लसत्करे । मकराढ्यकरे नीले, उदीच्यामपराजिते ॥ ५२५ ॥
तथोक्तं समवसरणस्तोत्रे–“जयविजयाऽजियअवराजियत्ति सिअअरुणपीअनीलाभा । बीए
देवीजुअला अभयंकुसपासमगस्करा”॥ [श्लोक. २०] पञ्चाशतं धनूंषि स्यात्प्रतरोऽत्रापि पूर्ववत् । तिष्ठन्त्यत्र च तिर्यञ्चः, सिंहव्याघ्रमृगादयः ॥ ५२६ ॥ ऐशान्यां च भवत्यत्र, देवच्छन्दो मनोरम: । क्षणोत्तरक्षणेऽध्यास्ते, प्रभुर्यं सुरसेवितः ॥ ५२७ ॥ अथोर्ध्वं पञ्चसोपानसहस्रातिक्रमे ततः । तृतीयः प्राप्यते वप्रो, जनै विमहोदयैः ॥ ५२८ ॥ एनं रत्नमयं वप्रं, कुर्युर्वैमानिकाः सुराः । नानामणिमयैर्दीप्रैः, शालितं कपिशीर्षकैः ॥५२९ ॥ भित्त्युच्चत्वपृथुत्वादि, दाराणां रचनापि च । अत्रापि पूर्ववद् ज्ञेया, विशेषस्त्वेष कथ्यते ॥ ५३० ॥