SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 546 पूर्वस्यां द्वारपालोऽत्र, सोमो वैमानिकः सुरः । जात्यचामीकरज्योतिर्दधानः पाणिना धनुः ॥ ५३१ ॥ दण्डपाणिर्यमो याम्यां, गौराङ्गो व्यन्तरामरः । प्रतीच्यां पाशभृद्रक्तो ज्योतिष्को वरुणः सुरः ॥ ५३२ ॥ उत्तरस्यां च धनदो, भवनाधिपनिर्जरः । गदाहस्तः श्यामकान्तिर्भवति द्वारपालकः ॥ ५३३ ॥ ___ तथोक्तं-“पीअसिअरत्तसामा सुरवणजोइभवणा रयणवप्पे । धणुदंडपासगयहत्थ सोमजमवरुणधणयक्खा” ॥ ५६३ ॥ [समवसरण स्तोत्र श्लो. १९] तस्य वप्रस्य मध्ये च, पीठं स्यात्समभूतलम् । धनुःशतानि षट् क्रोशमेकं च विस्तृतायतम् ॥ ५३४ ॥ एतावदेव विस्तारमानमाद्यद्वितीययोः । वप्रयोरन्तरे किन्तु, तत्पार्श्वद्रयमीलनात् ॥ ५३५ ॥ तथाहि-स्याद्प्यवप्रात्पञ्चाशद्धनूंषि प्रतरोऽग्रतः । शताश्च द्वादशाध्य ः सोपानधनुषां ततः ॥ ५३६ ॥ त्रयोदशशतान्येवं, धनुषामेकतोऽन्तरम् । रूप्यस्वर्णवप्रयोः स्यात्, परतोऽपि तथैव च ॥ ५३७ ॥ पार्श्वयोरुभयोश्चैवं, स्याद्विस्तारे समुच्चिते । एकः क्रोश: षट् च चापशतमानं यथोदितम् ॥ ५३८ ॥ मानमेवं स्वर्णरत्नवप्रान्तरेऽपि विस्तृते: । एकः क्रोश: षट् शतानि, धनुषां भाव्यतां स्वयम् ॥ ५३९ ॥ एवं त्रयाणां वप्राणां, व्यासमाने समुच्चिते । क्रोशत्रयं स्याद्धनुषामष्टादश शतानि च ॥ ५४० ॥ षट् वप्रभित्तयोऽत्र स्युरेकैकस्याश्च विस्तृतौ । स्युर्धनूंषि त्रयस्त्रिंशद्, द्वात्रिंशदङ्गलानि च ॥ ५४१ ॥ धनूंषि षड्गुणानि स्युरष्टानवतियुक् शतम् । अङ्गलान्यपि षड्जानि, स्युर्दानवतियुक् शतम् ॥ ५४२ ॥ एषा चापद्धये तस्मिंश्चापराशौ नियोजिते । स्याच्चापदिशती प्राच्यचापौघे सा नियोज्यते ॥ ५४३ ॥ जात: क्रोशोऽस्मिंश्च पूर्वोदितैः क्रोशैस्त्रिभिर्युते । वृत्तं समवसरणं, जातं योजनसंमितम् ॥ ५४४ ॥ अस्मिंश्च वृत्तसमवसरणे ये चतुर्दिशम् । सोपानानां सहस्राः स्युर्दश ते योजनाद्धहिः ॥ ५४५ ॥ अयं भाव:अर्हत्सिंहासनाधःस्थभूभागादेकतो भुवि । क्रोशद्धयेन स्याद्धावप्रपर्यन्तभूतलम् ॥ ५४६ ॥ चतसृष्वपि दिक्ष्वेवं, योगे च पार्श्वयोर्दयोः । आयामतो व्यासतश्च, पूर्ण स्यादेकयोजनम् ॥ ५४७ ॥ बाह्यसोपानपर्यन्तभूतलं तु भवेत्ततः । पादाधिकैस्त्रिभिः क्रोशैर्जिनाध:स्थमहीतलात् ॥५४८ ॥ सोपानानां सहनैर्यद्दशभिर्जायते किल । क्रोश: सपादस्तद्योगे, भवेन्मानं यथोदितम् ॥ ५२९ ॥ भूमावलग्नं समवसरणं च भवेदिदम् । तथोर्ध्वमूर्ध्वं सोपानरचनाभिस्समन्ततः ॥ ५५०॥ रत्नवप्रस्य परिधिरेकं योजनमीरितम् । न्यूनत्रयस्त्रिंशदाढ्या, चापानां च चतुःशती ॥ ५५१ ॥ ढे योजने पञ्चषष्टियुक् चापाष्टशती तथा । द्विहस्ती त्र्यङ्गलोना रैवप्रस्य परिधिर्भवेत् ॥ ५५२ ॥ त्रियोजनी चापशतास्त्रयस्त्रिशास्त्रयोदश । हस्त एकोऽङ्गलान्यष्टौ, परिधी रौप्यवप्रगः ॥ ५५३ ॥ चतुरस्रेऽथ समवसरणे विस्तृतिर्भवेत् । सर्वासां वप्रभित्तीनामेकं चापशतं किल ॥५५४ ॥ कोदण्डानां शताः पञ्चदशात्रान्तरमीरितम् । रूप्यस्वर्णवप्रभित्त्योः, प्रत्येकं पार्श्वयोर्द्धयोः ॥ ५५५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy