________________
લલિત-વિરારા - ભિતરાશિ
(३४५) માટે જે કાયાનો આરંભ-પ્રથમ પ્રવૃત્તિ) તે દેશ-અંશની અપેક્ષાથી વ્યસુષ્ટ જ માનવી જોઈએ.
આ નિરૂપણથી એ વસ્તુ દર્શાવવામાં આવે છે કે, પ્રતિજ્ઞા પૂર્વક અને શ્રદ્ધા વિગેરેથી યુક્ત જે અનુષ્ઠાન તે અનુષ્ઠાન રૂપ કહેવાય છે.
હવે આ વિષયને શંકાસમાધાનપૂર્વક સુંદર ચર્ચવામાં-છણવામાં આવે છે.
आह-श्रद्धादिविकलस्यैवमभिधानं मृषावादः, को वा किमाहेति, इत्थमेवैतदिति तन्त्रज्ञाः, किन्तु न श्रद्धादिविकलः प्रेक्षावानेवमभिधत्ते, तस्यालोचितकारित्वात्, मन्दतीव्रादिभेदाश्चैते, तथादरादिलि'ङ्गा इति नातद्वत आदरादीति, अतस्तदादरादिभावेऽनाभोगवतोऽप्येत इति ।
ભાવાર્થ-શંકા-શ્રદ્ધા વિગેરેના અભાવવાળાને આ પ્રમાણેનું બોલવું (“અરિહંત ચેઈયાણંથી કામિ કાઉસગ્ગ” સુધીનું પાઠરૂપે ઉચ્ચારણ) મૃષાવાદ (મિથ્યા-ફોગટ-બોલવા) રૂપ જ થાય જ આ વિષયમાં કોણ શું કહી શકે એમ છે ? કારણ કે, આ વસ્તુ નક્કર છે કે, જે માણસમાં શ્રદ્ધાદિરૂપ ધર્મનો અભાવ હોઈ તેનું બોલવું સર્વથા મૃષાવાદ જ ગણાય ને !
સમાધાન-તમારું કહેવું તદ્દન ઠીક છે કારણ કે, શ્રદ્ધાદિના અભાવવાળા માણસનું સૂત્રનું બોલવું મૃષાવાદરૂપ જ છે. એમ શાસ્ત્રના જાણનારા-ગીતાર્થો કહે છે. પરંતુ પ્રેક્ષાવાન્ (વિવેકી વિચારક-ડાહ્યો-ધીરપુરૂષ) શ્રદ્ધા. વિગેરેના અભાવવાળો હોતો આ પ્રમાણે બોલતો જ નથી. કારણ કે, પ્રેક્ષાવંત-ઘીમંત પુરૂષો પુરેપુરી આલોચના
उत्पयमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पटउत्पद्यते इत्येवं व्यपदेशदर्शनात्प्रसिद्धमेव, उत्पनत्वं तूपपत्त्या प्रसाध्यते, तथाहि-उत्पत्तिक्रियाकालएव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः यदि पुनर्नोत्पन्नोऽभविष्यत्, तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत्, निष्फलत्वात्, उत्पायोत्पादनार्था हि क्रिया भवन्ति, यथाच प्रथमेक्रियाक्षणे नासावुत्पनस्तथोत्तरेष्वपि क्षणेषु-अनुत्पन्न एवासौ प्राप्नोति, को झुत्तरक्षणक्रियाणामात्मनि रूपविशेषो ? येन प्रथमया नोत्पन्नस्तदुत्तरामि स्त्त्पायते, अतः सर्वदैवानुवत्पत्तिप्रसङगः, दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात्, अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य यावचोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरु एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नान्यथा' तदेव यथा पट उत्पयमान एवोत्पन्नस्तथैव बहुसमयपरिमाणत्वा वत्कायोत्सर्गस्यादिसमयात्प्रभृति व्युत्सृज्यमानकाय एव व्युत्सृष्टः, कथं ? यतो यदि हि स कायोव्युत्सर्जनाभीमुखीभूतः कायोत्सर्गस्यादिसमय एव न व्युत्सृष्टः तस्यात्तदा तस्यायस्य व्युत्सर्जन समयस्य वैयर्थ स्यात्, तत्राव्युत्सृष्टत्वात्, यथाच तस्मिन् समये न व्युत्सृष्टः तथा द्वितीयादिसमयेष्वपि न व्युत्सृजेत् को हि तेषामात्मानि स्नपविशेषो ? येन प्रथमसमये न व्युत्सृष्ट उत्तरेषु व्युसृजतिति, अतः सर्वदैवाव्युत्सर्जनप्रसंगः अन्त्यसमये कायोत्सर्गस्य दर्शनात् अतः कायोत्सर्गादिसमय एव किञ्चिद्व्युत्सृष्टं, यश्च तस्मिन् व्युत्सृष्टः स चोत्तरेषु समयेषु न व्युत्सृजति, यदि तु तेष्वपि तदेवायं व्युत्सर्जनं भक्त्तदा तस्मिन्नेव व्युत्सत्सर्जने सर्वेषां काय व्युत्सर्जनसमयानां क्षयःस्यात्, यदि हि तत्समयव्युत्सर्जननिरपेक्षाण्यन्यसमयव्युत्सर्जनानि भवन्ति तदोत्तरव्युत्सनसानुक्रमणं युज्येत, नान्यथा तदेवं व्युत्सृज्यमानोऽपि कायः व्युत्सृष्टो भवतीति ।
१ लिङ्गशब्दव्युत्पत्तिस्तु व्याप्तिबलेन लीनमर्थंगमयतीतिलिङ्गम् (स. .२ ५. २५ x गौ. पृ.) । अथवा लिङ्गम्यते गम्यते अनेनार्थः इति लिङ्गम् (न्या. बिन्दु. ५. २ पृ. २१)
ગજરાતી અનુવાદક -
સદસરિતા