Book Title: Lalit Vistara
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
CHAR
मदरशन
ICROMAMMARN पतस-
(४१६
SARAN
सिद्धस्तव
હવે શાસ્ત્રકાર, સિદ્ધાણં. (ઈતિ ૮ - ૯ - ૧૦ - ૧૧ અધિકારો) અને વૈયાવચ્ચગરાણ કહી અન્નત્ય કહી ૧ નવકારનો કાઉસગ્ગ પારીને શાસન દેવદેવીના સ્મરણ સંબંધી ચોથી થોયને કહેવારૂપ ૧૨મો અઘિકાર આ પ્રમાણે ૮-૧૨ સુધી અધિકારોને દર્શાવતા પહેલાં સવિવેચન સિદ્ધાણ. સૂત્રની વ્યાખ્યા ४३ छ ;
पुनरनुष्ठानपरम्पराफलभूतेभ्यस्तथा भावेन तत्क्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं पठति पठन्ति वा, “सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं, नमो सया सब सिद्धाणं ॥ १ ॥ अस्य व्याख्या-सितं मातमेषामिति सिद्धाः निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, तेभ्यो नम इति योगः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्'कम्मे सिप्पे य विज्जा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ १ ॥” इत्यादि, अतः कादिसिद्धव्यपोहायाह-"बुद्धेभ्यः" अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिस्वभावबोधरूपा इत्यर्थः, एतेभ्यः, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते 'न संसारे न निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥' इति वचनात्,
एतनिरासायाह- पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाप्त्या निरवशेषकर्त्तव्यशक्तिविप्रमुक्ता इति यदुक्तं भवति, एतेभ्यः एते च यदृच्छावादिभिः कैश्चिदक्रमसिद्धत्वेनाऽपि गीयन्ते, यथोक्तं"नैकादिसङ्ख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्याप्तिसमा तद्वन्मुक्तिः क्वचिन्न किम् ? ॥ १ ॥"
इत्येतद्व्यपोहायाह-'परम्परगतेभ्यः' परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिअविरतसम्यग्दृष्टिविरताविरतप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगुणस्थानभेदभिन्नया गताः परम्परगता एतेभ्यः, एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते, 'यत्र क्लेशक्षयस्तत्र, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तदभावान जातुचित् ॥ १ ॥ इति वचनात्,
एतन्निराचिकीर्षयाह-'लोकाग्रमुपगतेभ्यः' लोकाग्रं ईषत्याग्भाराख्यं तदुप-सामीप्येन निरवशेषकर्मविच्युत्या तदपराभिन्न प्रदेशतया गताः-उपगताः, उक्तं च 'जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोत्रमणाबाहं, चिट्ठति सुही सुहं पत्ता ॥ १ ॥' तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गति भवति, भावे वा सर्वदैव कस्मान्न भवतीति अत्रोच्यते, पूविशवशाद्दण्डादिचक्रभ्रमणवत् समयमेवैकमविरूद्धेति न दोष इति, एतेभ्यः,
एवं भूतेभ्यः किमित्याह-'नमः सदा सर्वसिद्धेभ्यः' नम इति क्रियापदं, 'सदा' सर्वकालं, प्रशस्तभावपूरणमेतदयथार्थमपि फलवचित्राभिग्रहभाववदित्याचार्याः,
wooMMONOMMONS
रसूरि म.सा.
જગજરાતી અનુવાદ

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518