Book Title: Lalit Vistara
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
ARAMDARMANARAINowerest
Ga-विसरा
80020100840WGONRoomHROOPOmansar
મારી
તારી
2080000TM
46000008386000000000000000000
कासश्वासज्वरकफकिणाया गदा दुःखसाध्या नामस्मृत्या गजभुजगभीर्यान्ति नाशं च यस्य । लक्ष्मीविये भविनि भवतच्छिन्नदारिग्रजाइये सः पार्श्वेशो रचयतु यशो भक्तिभृद्भक्तकानाम्
इष्टश्चिन्तामणिरिव मनोहर्षसंपत्तिकारी सन्ध्यातो यो दुरितशमको भव्यवर्यैः प्रमोदात् । भुक्तिस्वर्गायसमपददः पूजितः पूर्णभक्त्या पायात्पातात्सुकृतसुकृ तां पार्श्वनाथो जिनेन्द्रः
कर्मारातिव्रजगजघटाघट्टने केसरीशो रागद्वेषान्तरविषमरुग्ध्वंसधन्वन्तरीशः । ज्वालामालागतफणभृतस्त्राणदाता दयेशः पार्श्वः पाश्र्वाचितपदयुगः पातु वो लोद्रवाख्यः
॥
८
॥
do || प्रशस्तिः || Jos
(शार्दुलविक्रिडितवृत्तम्)
दुर्वादिद्विपपञ्चतुण्डसदृशाऽऽनन्दाख्यसूरीशितुः पट्टे श्रीकमलाख्यसूरितिलको गङ्गातटे हंसवत तत्पट्टोदयशैलशृङ्गसवितुः श्रीलब्धिसूरीशितुरन्तेषद् भुवनाख्यवाचकमणिर्जीयाज्जगत्यां सदा
।
॥
(अनुष्टुपछन्दः)
भद्ररेण तच्छिष्या-णुकतुल्येन भिक्षुणा जयतात्पुष्पदन्तान्तं दृब्ध स्तुत्यष्टकं मुदा
॥
Homeonesemomson90000000 ગજરાતી BIRા જ

Page Navigation
1 ... 514 515 516 517 518