Book Title: Lalit Vistara
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 516
________________ ARAMDARMANARAINowerest Ga-विसरा 80020100840WGONRoomHROOPOmansar મારી તારી 2080000TM 46000008386000000000000000000 कासश्वासज्वरकफकिणाया गदा दुःखसाध्या नामस्मृत्या गजभुजगभीर्यान्ति नाशं च यस्य । लक्ष्मीविये भविनि भवतच्छिन्नदारिग्रजाइये सः पार्श्वेशो रचयतु यशो भक्तिभृद्भक्तकानाम् इष्टश्चिन्तामणिरिव मनोहर्षसंपत्तिकारी सन्ध्यातो यो दुरितशमको भव्यवर्यैः प्रमोदात् । भुक्तिस्वर्गायसमपददः पूजितः पूर्णभक्त्या पायात्पातात्सुकृतसुकृ तां पार्श्वनाथो जिनेन्द्रः कर्मारातिव्रजगजघटाघट्टने केसरीशो रागद्वेषान्तरविषमरुग्ध्वंसधन्वन्तरीशः । ज्वालामालागतफणभृतस्त्राणदाता दयेशः पार्श्वः पाश्र्वाचितपदयुगः पातु वो लोद्रवाख्यः ॥ ८ ॥ do || प्रशस्तिः || Jos (शार्दुलविक्रिडितवृत्तम्) दुर्वादिद्विपपञ्चतुण्डसदृशाऽऽनन्दाख्यसूरीशितुः पट्टे श्रीकमलाख्यसूरितिलको गङ्गातटे हंसवत तत्पट्टोदयशैलशृङ्गसवितुः श्रीलब्धिसूरीशितुरन्तेषद् भुवनाख्यवाचकमणिर्जीयाज्जगत्यां सदा । ॥ (अनुष्टुपछन्दः) भद्ररेण तच्छिष्या-णुकतुल्येन भिक्षुणा जयतात्पुष्पदन्तान्तं दृब्ध स्तुत्यष्टकं मुदा ॥ Homeonesemomson90000000 ગજરાતી BIRા જ

Loading...

Page Navigation
1 ... 514 515 516 517 518