Book Title: Lalit Vistara
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
लित-विता - AGRMEEAR Afc
(४२८ સાક્ષાત સ્ત્રીનું ગ્રહણ. તે તે સ્ત્રીઓ પણ તેજ ભવમાં (અન્યયૂથિક-જૈનેતર મતની કે બૌટિકનીજૈનદિગંબર મતની માફક સ્ત્રીઓની મોક્ષની અયોગ્યતા નહિ હોઈ) સંસારનો ક્ષય-મોક્ષ થાય છે એમ જણાવવા ખાતર છે.
હવે શાસ્ત્રકાર, યાપનીયતંત્રની સાક્ષી (પાઠ-પુરાવો) આપી “સ્ત્રીમુક્તિ' વિષયક વિષયને ખૂબ સચોટ -४७५२४स्त पुष्ट ४३ छे.
वचः यथोक्तं 'यापनीयतन्त्रे-णो खलु इत्थि अजीवो णयावि अभव्वा णयावि दंसणविरोहिणी णो अभाणुसा णो अणारिउप्पत्ती णो असंखेज्जाउया णो अइकूरमई णो ण उवसन्तमोहा णो ण सुद्धाचारा, णो असुद्धबोंदी णो ववसायवज्जिया णो अपुवकरणविरोहिणी, णो णवगुठाणरहिया णो अजोगा लद्वीए णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिगत्ति ।
तत्र 'न खल्विति' नैव स्त्री अजीवो वर्तते, किन्तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाऽविरोधस्तथा दर्शनात्, न जीवोऽपि सर्व उत्तमधर्मसाधको भवति अभव्येन व्यभिचारात्, तद्व्यपोहायाह-'न चाप्यभव्या' जातिप्रतिषेधोऽयं, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेदनिर्वाणधम्मद्विषशुश्रुषादि दर्शनात्, भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति तन्निरासायाह 'नोदर्शनविरोधिनी' दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं न तद्विरोधिन्येव आस्तिक्यादिदर्शनात्, दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह-'नो अमानुषी' मनुष्यजातौ भावात्, विशिष्टकरचरणोरुग्रीवाद्यवयवसनिवेशदर्शनात्, मानुष्यप्यनार्योत्पत्तिरनिष्टा तदपनोदायाह-'नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथा दर्शनात्, आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनायेत्येतदधिकृत्याह-'नोअसङ्ख्येयायुः' सर्वेव, सङ्ख्येयायुर्युक्ताया अपि भावात्, तथा दर्शनात्, सङ्ख्येयायुरपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाऽह-'नातिक्रूरमतिः' सप्तमनरकायुर्निबन्धनरौद्रध्यानाभावात्, तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत्, न तेन तस्य प्रतिबन्धाभावात्, तत्फलवदितरफलभावेनानिष्टप्रसङ्गात्, अक्रूरमतिरपि रतिलालसाऽसुन्दरैव तदपोहायाह-'नो न उपशान्तमोहा' कचित्-उपशान्तमोहाऽपि सम्भवति, तथादर्शनात्, उपशान्तमोहाऽप्यशुद्धाचारा गर्हिता तत्प्रतिक्षेपायाह-'नो न शुद्धाचारा' कदाचित् शुद्धाचाराऽपि भवति, औचित्येन परोपकरणार्जनाद्याचारदर्शनात् शुद्धाचाराप्यशुद्धबोन्दिरसाध्वी तदपनोदायाह'नो अशुद्धबोन्दिः' काचित शुद्धतनुरपि भवति प्राक्कर्मानुवेधतः संसञ्जनायदर्शनात्, कक्षास्तनादिदेशेषु, शुद्धबोन्दिरपि व्यवसायवर्जिता निन्दितैव तन्निरासायाह-'नो व्यवसायवर्जिता' काचित्परलोकव्यवसायिनी, शास्त्रात्तत्प्रवृत्तिदर्शनात्, सव्यवसायाऽप्यपूर्वकरणविरोधिन्येव तत्प्रतिषेधमाह-'नो अपूर्वकरणविरोधिनी' अपूर्वकरणसम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात्, अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये (इति) इष्टसिद्धयर्थमाह-'नो नवगुणस्थानरहिता' तत्सम्भवस्य तस्याः प्रतिपादितत्वात्, नवगुणस्थानसङ्गताऽपि लब्धयोग्या अकारणमधिकृतविधेरित्येतत्प्रतिक्षेपायाह-'नायोग्या लब्धेः' आमोषध्यादिरूपायाः कालौचित्येनेदानीमपि दर्शनात्, कथं द्वादशाङ्गप्रतिषेधः ? तथाविधविग्रहे ततो दोषात्, श्रेणिपरिणतौ तु कालगर्भवद्भावतो भावोऽविरूद्ध एव, लब्धियोग्याऽप्यकल्याणभाजनोपघातानाभिलषितार्थसाधनायालमित्यत आह-'नाकल्याणभाजनं' तीर्थकरजननात्, नातःपरं कल्याणमस्ति, यत एवमतः कथं नोत्तमधर्मसाधिकेति, उत्तमधर्मसाधिकैव।
૧ સર્વથા સચેલ અચેલ પક્ષ ભિન્ન મધ્યસ્થ જૈન સંઘ વિશેષ.
00000000000
परसारम.सा
ગજરાતી અનુવાજી કે

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518