Book Title: Lalit Vistara
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
લલિત-વિસ્તરા
આ ભિરતિ
३७४
अत्राह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्म्मतीर्थकरानिति न वाच्यं गतार्थत्वात्, तथाहि ये लोकस्योद्योतकरास्ते धर्म्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेः मा भूतदुद्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थं धर्म्मतीर्थकरानिति । आह-यद्येवं धर्म्मतीर्थकरानित्येतावदेवास्तु लोकस्योद्योतकानिति न वाच्यमिति, अत्रोच्यते, इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धम्र्म्मार्थभवतरणतीर्थकरणशीलास्तेऽपि धर्म्मतीर्थकरा एवोच्यन्ते, तन्माभूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानप्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तदपोहायाहजिनानिति, श्रूयते च कुनयदर्शने - "ज्ञानिनो धर्म्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥" इत्यादि, तन्नूनं ते न रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ? बीजाभावात्, तथा चान्यैरप्युक्तम् “अज्ञानपांशुपिहितं पुरातनं कर्म्मबीजमविनाशि तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥ १ ॥ तथा - दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥" इत्यादि, आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयीऽपि जिना एवोच्यन्ते, तद्यथा श्रुतजिना अवधिजिना मन पर्यायजिनाः छद्मस्थवीतरागाश्च तन्माभूत्तेष्वेव सम्प्रत्यय इति तद्व्युदासाय लोकस्योद्योतकरानित्याद्यप्यदुष्टमिति,
अपरस्त्वाह- अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त तर्ह्यर्हत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न तस्य नामाद्यनेकभेदत्वाद् भावार्हत्सङ्ग्रहार्थत्वादिति, अपरस्त्वाह- केवलिन इति न वाच्यं यथोदाहृत तत्स्वरूपाणां अर्हतां केवलित्वे अव्यभिचारित्वात्, सति च व्यभिचारसम्भवे विशेषमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः, शुक्लो बलाहक इत्यादि ऋतेप्रया - सात्कमर्थं पुष्णातीति, तस्मात्केवलिन इत्यतिरिच्यते, न अभिप्राया परिज्ञानात्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्ये इति नियमार्थत्वेन स्वरूपज्ञापनार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात्, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथाअब्दव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा - परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टं, आह-यद्येवं केवलिन इत्येतावदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्याद्यपि न वाच्यमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयो अन्येऽपि विद्यन्त एव केवलिनस्तन्मा भूत्तेष्वेव सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति, एवं बयादिसंयोगापेक्षाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमित्यलं विस्तरेण, गमनिकामात्रमेतदिति
પૂર્વપક્ષ-‘લોકના પ્રકાશને ક૨ના૨ા એવા અરિહંતોને હું સ્તવીશ' એટલું કથન બરોબર છે. જે ‘ધર્મતીર્થના કરનાર' એવું બીજું વિશેષણ આપો છો તે નિરર્થક-નકામું કે વધારાનું છે. કારણ કે; જે લોકના ઉદ્યોત કરનારા તે અવશ્ય ધર્મતીર્થના કરનારા જ છે. એટલે ‘લોકના પ્રકાશ કરનારા' એમ કહેવાથી જ ‘ધર્મતીર્થના કરનારા' અર્હતો હોય છે જ એમ આપો આપ સમજાઈ જ જાય છે. જો જે લોકના ઉદ્યોત કરનાર હોય, અને ધર્મતીર્થના કરનારા ન હોય તો તે પુરૂષમાં આ વિશેષણ વ્યભિચારવાળું થાય એટલે વ્યભિચારના વ્યવચ્છેદ સારૂ, ધર્મતીર્થના કરનારા એ વિશેષણ સાર્થક થાય એવું તો અહીં છે જ નહિ.
ताईडसारी मा.सा.
ગુજરાતી અનુવા

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518