Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
अद्वैतमञ्जरी ।
टतत्ताकेति । तद्देशकालवृत्तित्वरूपतत्ताविशिष्टधूमत्वादिरूपेण धूमादिविषयकस्यापि संस्कारस्य तत्तांशेऽनुबोधादविषयीकृततत्ताकेत्यर्थः । ज्ञानादेवेति । विशेषणज्ञानस्य विशिष्टधीत्वावच्छिन्नं प्रति न हेतुत्वम् । स्मृतौ व्यभिचारात् । अथ संस्कारसम्बन्धेन हेतृत्वात् नोक्तव्यभिचार इति चेत् । तर्हि प्रत्यक्षादौ व्यभिचारः । तस्मात् समवायेनैव तस्य विशिष्ट प्रत्यक्षत्वावच्छिन्नं प्रति हेतुत्वं सम्भवदक्तिकम् । तदपि न युक्तिसहमित्यनुपदं मूले वक्ष्यते । ननु, विशेषणतावच्छेदकप्रकारकधीत्वेनापि हेतुत्वे स एव पन्थाः । सत्यम् । विशेषणतावच्छेदकप्रकारकज्ञानादिति मूलस्य वह्नित्वादिरूपेण वहिव्याप्त्यादिसंस्कारपरामर्शादित्यर्थः । तथा च संस्कारपरामर्शादेरेव साध्यविशेषणकस्मृत्यनुमित्यादिनियामकत्वम्। ननु, वद्वित्वरूपेण पर्वतीयवद्वेरेव पर्वतपक्षकानुमितौ नियमेन भानानुपपत्तिः । व्याप्त्यादिविषयकपरामर्शे महानसीयादिवढेरेव त्वन्मते भानात् तस्यैव भानापत्तिः तस्यापि भानापत्तिर्वा । कार्यतावच्छेदके वहिविशेषानिवेशादिति चेन्न । मन्मते स्वतः प्रमात्वस्वीकारेणोत्पत्तौ ज्ञप्तौ च प्रमात्वस्य स्वतस्त्वात् । ज्ञानसामान्यसामग्य एव हि प्रमात्वे नियामकत्वम् । न तु गुणस्य । ननु, तर्हि ज्ञानसामान्यसामग्रीजन्यतावच्छेदकं प्रमा. त्वमित्यागतम् । तच्च न सम्भवति । प्रमात्वस्य ज्ञानसामान्यसामग्यश्च विषयभेदेन नानात्वात् । (विषयसमसंख्यानां प्रमायां ज्ञानसामान्यसामग्रीहेतुत्वानामापत्तेः । एकस्मिन्नपि विषयेन्द्रियसन्निकर्षव्याप्तिनिश्चयादीनामेकरूपेगैकसम्बन्धेन च हेतुत्वासम्भवेन नानाहेतुत्वापत्तेः । तथा च गुणजन्यतावच्छेदकमेव प्रमात्वं वक्तुं युक्तम् । समवायाघेकसम्बन्धेन यद्विशेष्यसम्बन्धं यत् विशेषणं तदृत्तिर्या स्वप्रकारता तदाश्रयवृत्तिधर्मवत्त्वसम्बन्धेन ज्ञानं प्रति तादृशसम्बन्धविशेषणवृत्तिधर्मत्वेन हेतुत्वस्यैकस्यैव सम्भवात् । तादृशधर्मस्तु केवलान्वयिविषयत्वादिकम् । तदाश्रयत्वसम्बन्धेन ज्ञानं घटादौ जायते । तत्र तादृशधर्मो विषयत्वादिकमस्ति । तस्य च विशेषणतासम्बन्धेन हेतुत्वम् । तस्यैव केवलान्वयिधर्म प्रति सम्बन्धत्वात् । तादृशप्रकारतामात्रसम्बन्धेन कायत्वस्योक्तव्यभिचारः । तादृशधर्मवति सर्वत्र तादृशप्रकारतासम्बन्धेन ज्ञानानुत्पत्तेः । विशेष्यसम्बन्धतत्तद्विशेषणवृत्तित्वविशिष्टधर्मत्वेन हेतुत्वोक्तौ तु तादृशप्रकारतामात्रं सम्बन्धेऽस्तु । विशिष्टस्य कारणस्यान्यत्रासत्त्वेन व्यभिचाराभावादिति चेन्न ।) यद्यपि वह्नयनुमितित्वादिकमेव कार्यतावच्छेदकम् ।
१. 'गुणजन्यतावच्छेदकत्वस्यैव प्रमात्ले वक्तुं युक्तत्वात् । ज्ञानसामग्रीभेदेऽपि विशेष्यस. म्बन्धविशेषणनानादिरूपस्य गुणस्यैकस्य सम्भवादिति चेन ।' इति पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336