Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।।
२८३
नसाध्याजनकत्वे सति ज्ञानजनकत्वम् । सामान्यति । नियमविध्यभावे वैतुप्यत्वरूपसामान्यावच्छिन्नं प्रति दलनादिकं पाक्षिकतया प्राप्तम् । न तु यागीयबीहिवैतुष्यमात्रगतधर्मावच्छिन्नं प्रति । आक्षेपत्य तादृशविशेषरूपमपुरस्कृत्यैव प्रवृत्तेः । तथा च दलनादिनिवृत्तिफलकनियमपरत्वमवघातादिविधेर्नायुक्तमिति भावः । विशेषरूपेण प्रकृतयागापूर्वप्रयोजकवेतुष्योद्देश्यकाक्षातभावनाबोधकत्वेन । विशिष्येत्यादि । प्रकृतापूर्वप्रयोजकवैतुष्यविशिष्टमवघातेनैव भावयेदित्यादिबोधनादित्यर्थः । श्रवणादीति। श्रवणादिनियमापूर्वेत्यर्थः । शास्त्रस्यति । ननु, शुद्धात्मसाक्षात्कारप्रतिबन्धकनिवृत्तौ कथं साङ्ख्यश्रवणस्य प्राप्तिः । तादृशश्रवणस्य हि स्वप्रकाशत्वाकर्तृत्वादिप्रकारकज्ञानजनकत्वेन तादृशज्ञानप्रतिबन्धकनिवृत्तिरेव तेन जन्यते इति चेत् उच्यते । अकर्तृत्वादिप्रकारकज्ञानद्वारकस्यैव शुद्धात्मसाक्षात्कारस्य वेदान्तश्रवणसाध्यत्वेन द्वारोत्पत्तिप्रतिबन्धकस्य द्वार्युत्पत्तिप्रतिबन्धकत्वात् साङ्ख्यश्रवणस्यापि शुद्धात्मधीप्रतिबन्धकनिवर्तकत्वमिति भावः । जन्माद्यस्येति । जन्मादि अस्य यत इत्यर्थः । जन्मायुक्तिः जन्मादिहेतुत्वरूपब्रह्मलक्षणोक्तिः । ई क्षतरित्यादि । यतो वा इत्यादि वाक्यं न प्रधानस्य जन्मादिहेतुत्वबोधकम् । प्रधानबोधकशब्देन शून्य हि तत् । उक्तशून्यत्वे हेतुमाह-ईक्षतरिति । तदैवतेति । ईक्षतिधातुसमभिव्याहारविशेषादित्यर्थः । लोकवदिति । तु शब्दः प्रयोजनाभावादीशो न स्रष्टेति पूर्वपक्षस्य व्यवच्छेदकः । यथा लोके प्रयोजनमनुद्दिश्यापि राजादिनां लीलारूपा प्राणिनां च निश्वासादिरूपा दृश्यन्ते चेष्टाः, तथेशस्य सृष्टयादिक्रियावैषम्यमिति कस्य चिदुत्कर्ष कस्यचिदपकर्ष सृजतीति वैषम्यं दुःखं संहारं च सृजतीति नैघृण्यं निर्दयत्वरूपं चेशस्य स्यादिति चेन्न । पुण्यापुण्ये अपेक्ष्य तथा करणादित्यर्थः । तेजोऽत इति । अतो वायोरेव तेजो जायते । हि यस्मात 'वायोरग्नि रिति श्रुतिस्तथाहेत्यर्थः । विपर्ययेणेति । अतः सृष्टिक्रमाद्विपर्ययेण विपरीतो लयस्य क्रमः। दृश्यते हि लोके मृदादिकं सृष्ट्वा घटादिकं सृज्यते। घटादिकं मृदिलीनं कृत्वा मृदादिकं तत्कारणे लीनं क्रियत इत्यर्थः । विरोधशङ्केति। सत्यस्य ब्रह्मणः लक्षणं सत्यमेव वाच्यं, जन्मादिहेतुत्वं न सत्यमिति लक्षणानुपपत्तिरित्यादिपूर्वपक्ष इत्यर्थः । युक्तमिति । लक्षणादेमिथ्यात्वेन तत्रानुपपत्त्युक्तेरनौचित्यादिति भावः । तदभिध्यानादेवेति । स ईश एवाकाशादिभावापन्नो वाय्वादिकं जनयति। 'बहु स्यामिति सर्वकार्यभावाभिध्यानात् । 'तत्तेज ऐक्षते' ति तेजआदिभावं प्राप्तस्येक्षितृत्वमुक्त्वा 'तदपो सृजते' ति सृष्टुत्वोक्तिलिङ्गात् । ब्रह्मण एवेति । तथा च 'तत्तेन ऐक्षत तदपोऽसृजते' त्यादिश्रुतौ तत्पदस्य प्रक्रान्तब्रह्मपरत्वेन तेजस्तादा
For Private and Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336