Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अज्ञानवादः
लघु चन्द्रिका ।
तवेदानी भेदधीसत्त्वेऽपि विचारजन्यं शास्त्रीयज्ञानमेव मोक्षहेतुः, तथा' ममाऽपि तादृशमद्वैतज्ञानमेव तथेति भावः । भावितत्त्वज्ञानकल्पकचेतनमिति । सर्वमोक्षकारणतत्त्वज्ञानयुक्तो भावीति शिप्यशास्त्रादिकल्पकचेतनः, तमित्यर्थः । प्रवचने अध्यापने । समयबन्धति । नियमबन्धेत्यर्थः । तादृशतादृशाक्षेपपर्यनुयोगघटितकथाया एव तत्त्वनिर्णयहेतुत्वादिति भावः । प्रमेति । निश्चयेत्यर्थः । अन्त्येति । आद्यपक्षेऽपि न दोषः । 'चैत्रो ब्रह्मेति वाक्यजन्यनिर्विकल्पकनिश्चयस्य मोक्षाजनकत्वेन विजातीयस्यैव मोक्षजनकत्वेन तादृशानिश्चयेन शास्त्रप्रणयनसम्भवात् । मोक्षजनकज्ञानमूलकत्वं तु न शास्त्रस्यापेक्ष्यत इति ध्येयम् । केन चित् मनआदिना क्रोडीकृतं विशिष्टं प्रमातृरूपम् । एकत्वेनेति । न च तत्तन्मनउपहिते अमुक इत्यनिश्चय इति वाच्यम् । अविद्योपहितस्यैव मनउपहि: तत्वेन सर्वमनउपहितानां कल्पकत्वनिश्चयत्। सम्प्रदायेति । अनादितत्त्वज्ञानप्रवाहेत्यर्थः । अपूर्वजातीयेति । पूर्वानुपलब्धचैत्रत्वादिजातीयेत्यर्थः । ननु, वि. हितक्रियातजनकादृष्टतत्फलानामनादित्वेन नापूर्वजातीयमुत्पद्यत इति चेत् ,तथापि न क्षतिः । चैत्रत्वादिनातेः दृष्टकारणप्रयोज्यत्वात् । न हि चैत्रशरीरमुद्दिश्य किञ्चिद्विहितम् । किं च यत् सुखस्य दुःखस्य वा जनकं विजातीय,तदेवादृष्टजन्यम् । अतादृशं तु दृष्टकारणैकनन्यं साद्येव । किं च तत्त्वाज्ञानमप्यनाद्येव । अधीतवाक्याधीनतत्प्रवाहानादित्वसम्भवात् । असम्भावनादिशून्यजातीयं ज्ञानं तु साद्येव । तादृशज्ञानत्वस्य कार्यतानवच्छेदकत्वात् । न च विजातीयत्वेन तत्त्वज्ञानस्य मोक्षहेतुत्वाद्विजातीयत्वस्यावश्यं कार्यतावच्छेदकत्वेन तदाश्रयस्यानादित्वापत्तिरिति वाच्यम् । एकजीववाद तव्यक्तित्वस्यैव जातिस्थानीयत्वात् । सर्वजातीनामाश्रयानादित्वस्यानुभवविरोधात् । न हि विजातीयघटादिकं सर्वदास्तीत्यत्र मानमस्ति ॥
॥ इति लघुचन्द्रिकायां एकजीववादोपपादनम् ॥ स्थादिति । तथा चेति शेषः । तदवच्छेदकमिति । ताकिंकादिमते अना. द्यत्यन्ताभावस्य यथा तत्तत्कालादिरवच्छेदक इति शेषः । न सत्यमिति । निमि. त्तनाशादिनैवासत्यस्य नाश इति तु न युक्तम् । दृश्यमात्रे ज्ञाननाश्यत्वस्य अत्यनुभवादिसिद्धत्वेन उपादानाज्ञाननाशस्यावश्यकत्वात् । अपरिणामित्वादिति । परिच्छिन्नत्वस्य मिथ्यात्वव्याप्यत्वादिति शेषः । स्वरूपसदुपाधिमत्तद्विषयकेति । उपाध्यविषयकत्वे सत्युपहितविषयकेत्यर्थः । कारणत्वेन विषयत्वेन । यथा चैतदिति । शक्तेरज्ञानान्यत्वेऽपि न तस्यामतिव्याप्तिः । निवर्त्यशक्तिमत्त्वस्यैव लक्ष. णत्वसम्भवादित्याद्युपपादनमिति भावः । अविद्यात्मकत्वादिति । स्वरूपमेव सम्ब
For Private and Personal Use Only

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336