Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे अज्ञानवादः
लघुचन्द्रिका ।
त्यत । अज्ञात्वादिना र
ख बाधकाले
अन्वयिकारणत्वं कार्यात्मककारणत्वम् । ज्ञानप्रागभावस्य भ्रमनिवृत्तिखरूपयोग्यप्रमाप्रागभावस्य । निरस्तत्वादिति । प्रागभावे मानाभावः । भावे वा मनोनिष्ठे परोक्षप्रमाप्रागभावे शुक्तिरूप्याद्युपादानत्वासम्भवः । यत्र विषये कदापि प्रत्यक्षप्रमा न जाता, तत्र तत्प्रागभावस्यालीकत्वेन तदसम्भवः । यत्र प्रत्यक्षप्रमास्ति, तत्रापि न प्रागभावस्य भ्रमोपादानत्वेन सिद्धिः । तस्य सप्रतियोगिक त्वकल्पने गौरवात् । ननु, शुक्लो घटः' 'मृद्धट' इत्यादिशुक्लत्वमृत्त्वादिना रूपप्रकृत्यादितादात्म्यं प्रतीयत एव । तत्राह–केनेति । यथा शुक्लत्वादिना रूपाद्यनुवेधः, तथा जडत्वादिना अज्ञानानुवेधोऽस्त्येव । अज्ञानत्वेनाननुवेधस्तु, भ्रमस्य भ्रमत्वेनाज्ञानात्। अत एव बाधकाले 'नेदं रूप्यं, रूप्यमिति यत् ज्ञानं तदज्ञान'मिति प्रतीयत इति भावः । योग्यतेति। कारणतावछेदकीभूताज्ञानत्वजातीयर्थः । अवच्छेदकरूपेति । व्याप्येत्यर्थः । अवस्थाविशेषास्वीकारपक्षेऽप्याहव्युत्पादितमिति । प्रमाविरहविशिष्टमज्ञानं न भातीत्यादिव्यवहारनियामकमित्याद्युक्तम् । नव्यमते उक्तज्ञानादेरपि ज्ञानत्वादिनैव स्वपूर्वत्वसम्बन्धेन निवतकत्वादाह-साक्षादिति । समानविषयत्वप्रत्यासक्त्येत्यर्थः । ज्ञानस्य खप्रागभावं प्रति प्रतियोगित्वेनैव नाशकत्वमिति नातिव्याप्तिः ॥
॥ इति लघुचन्द्रिकायां अविद्यालक्षणम् ॥ उपपत्तेरिति । 'पूर्वसिद्धतमस' इत्यादिन्यायादज्ञानाश्रयकोटौ चिदन्यनिवेशे गौरवाच्चेति भावः । विषयात् विषयकत्वेनास्मदभिमतात् । तेन सत्यमित्यग्रिमस्य न विरोधः । इच्छेत्यादि । 'इच्छामि न द्वेष्मी' ति ज्ञानयोर्यथा भिन्नो विषयः प्रतीयते, तथा प्रकृते नेत्यर्थः । नन्ववच्छेदकत्वं नानतिरिक्तवृत्तित्वादिकम् । 'प्र. मेयघटो नास्ती'त्यादेरपि प्रमात्वापत्तेः । किं त्वखण्डधर्मविशेषः । स च सामान्यधर्मस्य किञ्चिद्विशेषाभावप्रतियोगितां प्रत्यप्यास्ताम् । तत्राह--अमावज्ञानेति । धर्मस्यैवेति । अन्यथा घटो नास्तीत्यादौ पटत्वाद्यवच्छिन्नप्रतियोगित्वभानापत्तेरिति भावः । ननु, प्रतियोगिनि प्रकारीभूतं तव्यापकं वा अवच्छेदकतया भाति । अत एव 'कम्बुग्रीवादिमानास्ती' त्यादौ घटत्वादिकमवच्छेदकतया भातीति तत्र प्रमात्वमेव । पूर्वस्यावच्छेदकत्वासम्भवे सत्येवोत्तरस्य तथा खीकारानाति प्रसङ्गः । तत्राह–अन्यथेति । सामान्यावच्छिन्नप्रतियोगिताकत्वेन विशेषाभावस्यापि माने इत्यर्थः । अभावधीमात्रे तथा सम्भवादिति शेषः । अयं प्रा तियोगिन्यप्रकारस्यावच्छेदकत्वासम्भवरूपः । न च प्रतियोगिन्यपि सामान्यधर्मः प्रकार इति वाच्यम् । तथा सति सामान्यधर्माश्रयाणां सर्वेषामेव प्रतियोगितया
For Private and Personal Use Only

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336