Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
तत्वान्नाशोत्पत्तिः । प्रयोजकनाशं विनाप्यदृष्टविशेषादिना कार्यस्य नाशात् स्वविषयत्वप्रवेशः । निमित्तनाशोपादाननाशोभयसाधारण्येनैव हेतुत्वलाभायोपादानत्वादिकं विहाय प्रयोजकत्वनिवेशः । तच्च निमित्तोपादानसाधारणः अखण्डमविशेषः स्वप्रतियोगिप्रयुक्तप्रतियोगिकत्वसम्बन्धेन नाशविशिष्टनाशं प्रति उक्तप्रयुक्तत्वसम्बन्धेन नाशो हेतुः । प्रतियोगितासम्बन्धेन कार्यत्वमिति भावः । तत्रावच्छंदकं कल्प्यत इति । अवच्छेदकत्वेन क्लुप्तं तत्र कल्प्यत इत्यर्थः । आकाशत्वादिति । अनन्तकार्यकारणत्वमूलकानन्तनियमापत्तरिति शेषः । तुच्छे इति । शुक्तिरूप्यादौ चेति शेषः । अतिप्रसक्तरिति । तुच्छस्यानिवय॑त्वाच्छुक्तिरूप्यादेमूलाज्ञाननाशानाश्यत्वादुक्तरुपं मूलाज्ञाननाशनाश्यत्वातिप्रसक्तमिति भावः । निवर्त्यताप्रयोजकं प्रमाणमात्रनिवर्त्यतावच्छेदकम् । अन्यथेति । सत्यत्वस्वीकारेणाज्ञानप्रयुक्तत्वमस्वीकृत्य मूलाज्ञाननाशं प्रति तत्कालीन दृश्यत्व. रूपेण व्यावहारिकदृश्यत्वेन नाश्यतास्वीकार इत्यर्थः । नियमान्तरेति । उक्त. नास्यताकल्पनमूलकनियमेत्यर्थः । येन रूपेण निवर्तकत्वमिति । येन प्रमात्वेन धर्मेण येन च स्वसमानविषयकाज्ञानतत्प्रयुक्तान्यतरत्वसम्बन्धेन निवर्तकत्वं मिथ्यामात्रनिवर्तकत्वं येन प्रयोजकीभूताज्ञाननाशद्वारेण रूप्यादिनिवर्तकत्वं चेत्यर्थः। येन रूपेण निवर्त्यवमिति । येन मिथ्यात्वेन प्रमासामान्यनिवर्त्यत्वं येनाज्ञानप्रयुक्तत्वेनाज्ञाननाशनाश्यत्वं चेत्यर्थः तद्रूपं विनेति । उक्तसम्बन्धं विना तेन सम्बन्धेन निवर्तकत्वमनुपपन्नम् । उक्तद्वारं विना तद्वारेण निवर्तकत्वमनुपपन्नं मिथ्यात्वं विना प्रमासामान्यनिवर्त्यत्वमज्ञानप्रयुक्तत्वं विना तेन रूपेणोक्तनाश्यत्वञ्चानुपपन्नमित्यर्थः । अधिष्ठानप्रमात्वमवेति । उक्तान्यतरसम्बन्धेन प्रमात्वेन प्रयोजकीभूताज्ञाननाशद्वारा वा निवर्तकत्वं न प्रपञ्चेऽस्ति । येन तत्रोक्तसम्बन्धो मिथ्यात्वं वा कल्प्यमिति भावः । दोषदर्शकत्वेनेति । रम्यत्वसंस्कारस्यारम्यत्वरूपदोषसंस्कार एव नाशकः । विरोधिसंस्कारत्वात् । तद्वारोक्तदोषनिश्चयोऽपि तथेति भावः । एवास्तीति । अस्त्येवेत्यर्थः । तथा च मिथ्यात्वं विनेति यदुक्तं तदसिद्धमिति भावः । हेत्वन्तरेण दृश्यत्वादिना । अज्ञाननाशकेति । तदुपादानाज्ञाननाशकेत्यर्थः । तेन रूपेणेति । तद्रूपव्याप्येत्यर्थः । यद्यपि विहितक्रियात्वेनेति परेणोक्तं, तथापि प्रतियोगित्वादिनापि निवर्तकत्वशङ्कासम्भवात्तामपि निरस्यति-ततेत्यादि । रूपत्वादिति । आकाशादेरधिकवृत्तित्वादिना नाज्ञानप्रागभावत्वमित्यपि बोध्यम् । ननु, दृष्टिसृष्टिपले आकाशादेः मनःपरिणाम
१. 'प्रयोजकीभूतदण्डादे शेऽपि घटाद्यनाशात्स्वविशिष्टत्वस्य नाश्यतावच्छेदके प्रवेशः' इति
निमित्यर्थः । त्यत्वमज्ञानमयुक्तावा तद्वारेण निवता विना तेन सम्मान
पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336